SearchBrowseAboutContactDonate
Page Preview
Page 842
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit and Prakrit Manuscripts, Part XXI (Appendix) COLOPHON: Post-Colophonic : OPENING : शौ सूर्य इव प्रचण्डभुजको भीमो बले कार्मुके, 'पार्थः शत्रुनिषूदने व्यवहृतो धम्र्मोऽथ कर्णो नृपः । औदार्येथ कविः कवित्वरचने वाचासु वाचस्पतिजयाच्छ्रीलहरणामृगेन्द्रनृपतिः सर्वेगु ः संयुतः ॥५॥ तेनोद्रितः सुकविधी रकबीन्द्रसूनुः, दृष्ट्वा श्रुतिस्मृतिपुराण वचांसिभूयः । श्रीमान्मुनीन्द्रविबुधः कृतवान् पवित्रां, मांसामृतामरनदीं हरितुष्टये सा ||६|| भूयो मांसविचाराद्रम्मंषा मांसमीमांसा । रामावसुनिशेशे विक्रम रचितो दिने सूर्ये ॥७॥ 721 इति श्रीमहामहोपाध्यायरत्नपतिसुतहरीन्द्रात्मज कवीन्द्रपुत्र मुनीन्द्रकृतामांसमीमांसा समाप्ता ॥ सम्वत् १९०६ ।। श्रावणकृष्णा १२ भौमवासरे पुस्तकं लिखितम् । समाप्तोऽयम् शुभंभूयात् ॥ श्रीरस्तु । 1382 / 3959 विधवा विवाहखण्डन श्रीगणेशाय नमः । श्रीमत्काशीनाथशर्मशास्त्रिभ्यो गुरुभ्यो नमः । बङ्गदेशीयः • कैश्चिन्महाधी भिस्स्वकृतव्यवस्थापत्रे विधवानां विवाहः कलियुगे धर्म इति व्यवस्थापितम् तदिह सदसद्वेति विविच्यते । तथाहि परिवेदनपर्य्याधानयोरिव स्त्रीणाम्पुनरुद्वा हस्यापि प्रसङ्गात्क्वाचिदभ्यनुज्ञान्दर्शयति
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy