SearchBrowseAboutContactDonate
Page Preview
Page 834
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit and Prakrit Manuscripts, Part. XXI (Appendix) 713 सुधारसा भूषरणमण्डलाग्र्यः सर्वज्ञचूडामरिणतां प्रपन्नः 1 शरण्य मुख्यः शरणागतानां, क्षीरोदधेरिन्दुरिवाविरासीत् ॥ ९ ॥ अयं विचित्राकृतिकल्पनासु, गुरोः कृतः कौतलम ( कौतुकम) ध्यगीष्ट । यमः सपत्नैर्मदन विधूभिविधु: सुहृद्भिर्यदबोधिसर्वैः ॥ १० ॥ कर्णः सवर्णो न सुवर्णदाने, पार्थः समर्थो न धनुर्विधाने 1 का - तिराम्रो नरताभिमाने, येन क्षितिपालयता चिरेण ॥११॥ तत्पुत्रोजनि लाहड: सुरपति प्रख्योऽथ भूरिप्रदो. विद्यामन्दिर मंदिराकुलग्रं पुण्यै रयण्यैः किल । ग्रोऽसौनिर्जितमीनकेतन तनुल्लावण्यलीलारसैः, सद्वैश्य विपतिः स्वधर्मनिरतः केनोपमाभाजनम् ॥ १२॥ तस्मादमूदधितुल्य गुरणाद्गुणज्ञः क्षीरोदधेः किल शशीव समग्रभूति: 1 • श्रीमत्कुलेकुलपतिः कुलचन्द्रभूषश्चञ्चत्करो रुचिरदानमहोत्सबेन ॥१८॥ तस्मात्सर्वगुणाधिकाः समभवन्पुत्राश्च वीरव्रता, पञ्चाग्र्याः परमौजस... यंभू षिता मेदिनी । प्रत्येकं तु न शक्यते प्रकथितुं तत्तद्गुणो मानवैः, शेषो वा यदि शक्ष्यते प्रविलसज्जिह्वासहस्रद्वयः ||२२|| आ......... भद्यद्राज गुरुदारो, राजा रजन्यामिव विप्रराजः । आमोदिता येन यशो महिम्ना, दिशामधीशा दशशुक्लवर्णाः ||२३||
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy