SearchBrowseAboutContactDonate
Page Preview
Page 833
Loading...
Download File
Download File
Page Text
________________ 712 Rajasthan Oriental Research Institute, Jodhpur. (Alwar-Collection) श्रीमत्परशुहस्ता....गाङ्गदाय च । अच्छसिन्दूरवर्णाय गणानां पतये नमः ।।२।। ..यस्मिन् प्रसन्न किल निर्गुणोऽपि, वचोभिकाशं लभते चिरेण ॥ तं ज्ञानरूपं........देहं . . शिवं शिवायैव नमामि नित्यम् ॥३॥ नत्वा हरं हरिमथो जगतामधीशं, संषक्तनिर्मलतनुसितकृष्णरूपम् । श्रीवेगराजनृपतेः [शुभ] कीर्तिहेतोस्तवंशवर्णनमतः क्रियतेऽधुना च ॥४॥ जातः पूर्वमुदारकीतिरमरप्रख्यश्च साधुः शुचिः निध्वस्तदरिद्रकुत्सिततरः [संहृ-] ष्टकल्पद्रुमः । येनामान्ययशो युगं निजहृदा मेरुदत्तो मया, सिन्धुश्चापि 'निरम्बुतां नहि गतो यद्दानतोपव्ययैः ॥५॥ उद्यद्वश्यकु........जनिमूः कुल्याब्जभानुः सदा। विप्रवातविनिद्रकरवगणे चन्द्रः कलानां निधिः ।। येनाकारि जगत्त्रयं निजयशः शुद्वप्रवाहैः सितंगाङ्ग............ रथेन शुचिनापावित्र्यहेतो रविः ॥६॥ तस्मादभून्मदनपाल इति प्रसिद्धः यः कीर्तिकर्मगगनास्फुटशंखपद्मः । यो वा यशोभिरनिशं सहसा चकार, क्षीरोदसिन्धुसदृशान खलु खड्गसिन्धून् ॥७॥ प्रमुदितवरपक्ष: पातितासद्विपक्षः द्विजगणकृतरक्षः प्रार्थिनां कल्पवृक्षः । नृपति सदसि दक्षः क्षोभिताशेषरक्षः, युवतिषु दृढकक्षः श्रीभ्र वासी सदृक्षः ॥८॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy