SearchBrowseAboutContactDonate
Page Preview
Page 832
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscirpts, Part XXI (Appendix) 711 आसीत्तत्तनुजो निजान्वयगुणावासीतिशान्तो महीभूषा भूसुरमण्डनं मुनिरिव ख्यातः स रामेश्वरः । येनालं परकामिनीपरधनाकाङ्क्षापि नाराधिता, स्वप्नेपि स्फुटकीर्तिता कलयता श्रीशम्भुना तुल्यताम् ॥११॥ जातस्तत्तनयो द्विजातिविनयो विश्वेश्वरः सन्मतिः, स्वस्तिश्रीसुमंतिप्रतापधरणीपालाशया धर्मधीः । प्रादाय प्रपितामहेन रचितात्कल्पद्रुमाद्विस्तृतात्, सारं संतनुते बुधौपकृतये सोकं प्रतापादिकम् ॥१२॥ CLOSING : प्रीयता जानकीजानिरनेन सुकृतेन मे। सर्वान्तरात्मा सर्वज्ञो रामो नोभीष्टदैवतम् ॥१॥ इति विश्वेश्वररचिते प्रतापभूपाशया प्रतापार्के । विद्वद्विनोदकदै गतों मवूखः कलासंख्यः । COLOPHON: इति श्रीमद्वाजपेयपौण्डरीकाद्यनेकक्रतुयाजिमहाशब्दोपाख्यरत्नाकरभट्टात्मजश्रीगङ्गारामभट्टसूनुनाश्रीरामेश्वरभट्टपुत्रेण विश्वेश्वरेण रचितः प्रतापार्कः समाप्तः । 1189/3828 वेगराजसंहिता OPENING: श्रीगणेशाय नमः । यद्दन्तोद्गतमानवो विदधते प्रत्यूहतूलाहति, तत्कुम्भोद्भववर्चसाविघटितं, दु....। यद्भालोद्गतपावकः क्षपयते दुष्कर्मवैषद्रुमा, (भू) बयाभूतिसमुच्चयाय भगवान् श्रीवेगराजस्य सः ॥१॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy