SearchBrowseAboutContactDonate
Page Preview
Page 835
Loading...
Download File
Download File
Page Text
________________ 714 CLOSING: Rajasthan Oriental Research Institute, Jodhpur. ( Alwar-Collection) ततोनुजो नल्ह इति प्रसिद्धः संतोषिताशेषगुणप्रसिद्धः । यः सर्वशास्त्रेषु मनोविशुद्धों, रणाङ्गणे निर्जितशत्र सङ्घः ॥ २८|| उदार दारिद्रहरः परेषों, स्ववीर्य संपादित भूतिभिर्यः । सक्षेमसिंहोजनि तत्तृतीयः स्वकर्मसम्पादितदेवदेहः ||२५|| निसर्गसंस्कार सुतत्वनिष्ठो, जातः कनिष्ठः किल देविदासः । यः शौर्यवीर्यादिगुणैरुदार:, सैकः सपत्नानजयत्समग्रान् ॥२६॥ तेषामष्ट दिगीशभूतिमहंसां मात्रात्मदेहः पुनज्जति: कृष्ण इव प्रसिद्धमहिमाभूत्राणकामः किल । सत्तायाम्बुदनीलनीरजरुचिः फुल्लाब्जनेत्रः स्फुरद्बाहुद्वन्द्वलसत्कलेवरवरः, श्रीवैगराजः क्षितौ ॥२७॥ श्रीमत्कृष्णपदारविन्द विलसन्माध्वीकलोभभ्रमचेतोभृङ्ग शिशुर्महाकविरथं श्रीवेगराजाङ्कितम् । काव्यं सद्गुणशालिवरममिदं संचिन्त्य शास्त्रान्तरं, श्रीमन्मिश्रमहेश्वरो व्यरचयेद्वैदग्ध्यभाजाम्मुदे ॥ ४१ ॥ विलोक्य मन्वादिमुनिप्रणीताः, स्मृती: पुराणानि मिबन्धमुख्यान् । धर्मप्रकाशा aai frबम्ब: संल्लिख्यते बुद्धिबलानुसारम् ॥४२॥ रंध्र षुबारंगशशि संयुतवत्सरेऽस्मिन् श्रीविक्रमेन्द्रनृपतेर्ग रितिर्मित च । श्रीमत्सिकन्दर किल भुज्यमाने, राज्ये च वेगपतिर्व्यदधन्निबन्धम् ॥ २७॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy