SearchBrowseAboutContactDonate
Page Preview
Page 826
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Part XXI ( Appendix ) COLOPHON : क्षमध्वं ममदौरात्म्यं भवतां चरणे शिरः । कृतं मे सज्जनाः सर्वे सहन्ते बालभाषितम् ॥ १३ ॥ धर्मग्रन्थमतानां तु, बह्वर्षिवचसां तथा । एकत्रीकरणे चैव केवलं मे परिश्रमः ॥ १४ ॥ इति धर्म संग्रहनाम्नोऽस्य त्वाचाराध्याय उत्तमः । समाप्तिमगमच्छम्भोः प्रसादात्तत्सुतस्य च ॥ १ ॥ सज्जना दुर्जनाश्चैवं दृष्ट्वेमं धर्मसंग्रहम् । हसंत स्तोषमेष्यन्ति सुबोधाच्चाप्यऽबोधतः ॥ २॥ श्रीमल्लालबहादुरेण कथितः श्रीसज्जनानंददम्, चक्रे धर्ममयं सुसंग्रहमिमं नाम्ना गणेशः कृती । त्रिव्योमाङ्कमृगाङ्कवत्सरगते श्रीविक्रमादित्यभूपालाधिष्ठित राज्यतः सितदले पौषे द्वितीया रवौ ॥ ३॥ .... रवेन्दुभाग्यमृगाङ्कब्दे विक्रमादित्य राज्यतः । श्रावण कृष्णपक्षे तु द्वादश्यां चन्द्रवासरे ॥ १॥ इति श्रीमल्लालबहादुर प्रेरित पण्डित गणेशेनान्वेषितनीलकण्ठकमलाकर मतानुसारेण मन्वादिवाक्यसमुदाये धर्मसंग्रहे आचाराध्याये गृहस्थप्रकरणे कलियुगवर्ण्यकथनं नाम ॥ कालीचरणहस्तेन लिखिते धर्मसंग्रहे । समाप्तिमगमन्चासावाचाराध्याय उत्तमः ||२॥ ॥४॥ असदुल्लापणे यत्स्यादश्मङ्कांकित वर्णकम् । पण्डिताः शोधयिष्यन्ति शब्दसद्वयक्तिहेतवः ॥ ३ ॥ 705
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy