SearchBrowseAboutContactDonate
Page Preview
Page 827
Loading...
Download File
Download File
Page Text
________________ 705 Rajasthan Oriental Research Institute, Jodhpur. (Alwar-Collection) दानाध्यक्षो द्विवेदी विमलतरमती राजते दानकाले, दीर्घायुस्सोपि भूयाद्भनकइति समाख्यापितो धर्ममूत्तिः । लालाज्ञामधिगम्य येन सकला छायाधिकारे जनाः, तृप्ताद्रव्यसमुच्चयः प्रतिदिन वस्त्रैस्तथा भोजनः ॥४॥ श्रीमल्लालबहादुरः स्वसदनद्वारे गुरोराज्ञया देवीदीनधिया (?) विनिश्चितमयो छायाश्मनोदङ्कितम् । माझं खण्डमिदं स्वसंग्रहकते पूर्ण चकाराद्भ तं, सोऽयं यावदिलातलं विलसतात् विद्वज्जनानां पुरः ॥५॥ शुञ्जमजरीव्याख्या श्वासाश्मन्यतितास्तथा, सुर्योत्तराश्चैव चतुःशलाः (स्तव विनिर्मिता) .... प्रेषिता मे चतुदिक्षधर्मसंग्रहपुस्तिका ॥६॥ तेषां तु शुद्धकरणे दृष्ट्वा कालस्य दीर्घताम् । प्रेषिता तैः सहेयं में निर्मिता शुद्धमञ्जरी ॥७॥ आदौ तु पत्रनामाङ्क पङि क्तनामततः परम् । अशुद्धवर्णस्थाने तु शुद्धो वर्णोऽत्र दृश्यताम् ॥८॥ शुद्धपि शोधयंत्वार्याः कृपां कृत्वा ममोपरि । न हि दृष्टिपथं प्राप्य विदुषां शब्ददुष्टता ॥९॥ अथ सूची पत्र-व्याख्या यत्कार्य दृष्टुमिच्छा स्यात् संदेहे धर्मसंग्रहे । तस्यैव अन्वेषणं शीघ्र सूचीपत्रे प्रदर्शितम् ॥१०॥ तत्कार्य पत्रके यस्मिन् तत्कार्य प्रकटीकृतम् ॥ प्रथमं पत्रनामात्र कार्य नाम ततः परम् ॥११॥ नमस्तस्मै भगवते सर्वमङ्गलहेतवे । । यत्कृपालवलेशेन ग्रन्थोऽयं पूर्णतामगात् ॥१२॥ श्रीमल्लालबहादुरेस विजयीतः स्वकीयां भुवं । चक्रे धर्मविदाम्मुदेऽखिलगुणयुक्तो गणेशः कविः ।।
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy