SearchBrowseAboutContactDonate
Page Preview
Page 825
Loading...
Download File
Download File
Page Text
________________ 704. Rajasthan Oriental Research Institute, Jodhpur. (Alwar-Collection) यो धुर्येणगमो ग्रहेउडुपगो युग्मो विनाषादभीः कृष्णम्वर्य शुचिः शिवारतरसीनाभ्यब्रु हासीन भूः । द्यौ सच्चम्बन-म्रयत्सलिलजः शेषस्वयोष्टाद्ध दोराद्यः शूल्यशिवाड्यर (?) दमृतदो बाहुः सनः कुदभः ॥४॥ श्रीमान् धर्मपरः परोपकृतिकः श्रीसज्जनानन्ददो, लाला-लालबहादुरो विजयते कायस्थकल्पद्रुमः । गङ्गासूर्यसुतान्तरालरमणे देशे जहानादिगेवादाख्येषु पुरे पुरारिचरणाम्भोजानुरागी कृती ॥५॥ तेनैव प्रेरितोऽहं सकलगुणनिधि (सत्)कवीनां कवीनां, पादे पादुकात्माविमलतरमतीनां गणेशाभिधानः । कर्तुं धर्मस्य मार्ग सकलजनकृती को विधिः? को निषेध-? इत्येवं ग्रन्थपूतान् बहुलमुनिकृतान् संविलोक्यार्थगूढान् ॥६॥ नानापुराणनिगमागमसंमतं यत्, श्रीयाज्ञवल्क्यमुनिवाक्यमथान्यवाक्यम् । श्रीनागदेवकमलाकरवाक्यजातंसर्व विलोक्य कथने न ममात्र दोषः ॥७॥ न चमत्कृतं चात्र न बुद्ध या प्रतिपादितम् । परप्रणीतवाक्येन वर्ण्यते धर्मसंग्रहः ।।८। सर्वर्षिवाक्यभेदेन पण्डितानां तथोक्तिषु । क्वचित् क्वचिन्मदीयात्र संदेहे संस्कृतावली ॥६॥ धर्मसम्यकप्रकारेण सदा संदेहसङ्कटे । ग्रहासीत्यर्थमालोक्य कृतोऽयं धर्मसंग्रहः ॥१०॥ श्रीमल्लालाभिधः कर्ता ग्रन्थस्यास्य प्रयोजकः । द्वितीयं नाम तेनास्य कृतोऽयं लालसंग्रहः ॥११॥ धर्मसंग्रहनामायं यस्य दृग्गोचरो भवेत् । तस्मै कृता गणेशेन ललाटाञ्जलिसंपुटा ॥१२॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy