SearchBrowseAboutContactDonate
Page Preview
Page 824
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Part XXI ( Appendix) Post-Colophonic : OPENING : मे कुले सर्वसमृद्ध युपेते, विद्यावदाते यशसा समेते । लब्ध्वा मया जन्म कथंचिदत्र ग्रन्थः कृतो धर्म विवेकसंज्ञः ||५|| शब्दतश्चार्थतश्वापि यवशुद्ध भवेदिह । तच्छुद्ध क्रियतों विज्ञ रुपकारपरैः सदा ।।६।। यावद्गंगादयो नद्यो यावत्सूर्यश्च चन्द्रमा । तावत्कालमियं जीयाद्विश्वकर्म कवेः कृतिः ॥७॥ विद्वन्नयनपालंश्च [मालंब्य] सोभाग्यं भजतामियम् । सर्वरथ्योदकं गाङ्गसलिलान्तर्गतं यथा इति ॥ इति धर्मविवेकः सम्पूर्णः ॥ - संवत् १५८३ । X 1108/3919 धर्म संग्रह श्रीगणेशाय नमः | प्रणम्य जगतामीशं पार्वतीवल्लभं शिवम् । भवानीमातरं देवीं तत्सुतं विघ्नहारकम् ॥१॥ वासुदेवं जगन्नाथं ब्रह्माणं च सुरस्वतीम् । महालक्ष्मी गुरुञ्चैव ध्यात्वा वाल्मीकिजां गिरम् ||२|| ऋषीन्सर्वान्नमस्कृत्य कवीन्सर्वान्विशेषतः । वक्ष्ये सनातनं........धर्मस्य संग्रहम् ||३|| 703
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy