SearchBrowseAboutContactDonate
Page Preview
Page 823
Loading...
Download File
Download File
Page Text
________________ Rajasthan Oriental Research Institute, Jodbpur. (Alwur-Collection) 1107/3731 धर्मविवेकः OPENING: कनकं च तिला नागा दासीरथमहीगृहाः । कन्या च कपिला धेनुर्महादानानि बै दश ॥१॥ COLOPHON : इति धर्मविवेकः सम्पूर्णः। वानखण्डपदार्थानामनुक्रमोन कथ्यते। तत्र योजनिकाक्लेशः श्लोकैनिं विलंबते ।। उखवोदीच्यविप्रेण नर्मदातीरवासिना । निबन्धो लिखितः कृत्स्नो धर्म विवेकसंज्ञकः ॥१॥ शुभमस्तु । श्रीदुर्गाचरणे (युगलम्)। क्षयकृद्वत्सरे याम्येयनेनाद्वै [भा] सिते तिथी। कामे बुधे कृतो ग्रन्थी बुधन विश्वकर्मणा ॥१॥ अभ्यस्य विद्या [:स्व] गुरुप्रसादाज्ज्ञात्वा तथा देशविशेषरीतीः । विश्वेश्वरं भावनया विचिन्त्य, ग्रन्थः कृतो धर्मविवेकसंज्ञः ॥२॥ पालोक्य कल्पद्रुमपारिजातस्मृत्यर्थ सारान्समिताक्षरांश्च । हेमाद्रिरत्वस्मृतिदर्पणादीन्ग्रन्थः कृतो धर्मविवेकसंज्ञः ॥३॥ स्थानं मया वैषयिकं सदैव त्यक्त्वा तथा लोकविशेषयात्राः । हित्वा च वित्तार्जनकार्यजातं, ग्रन्यः कृतो धर्मविवेकसंज्ञः ॥४॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy