SearchBrowseAboutContactDonate
Page Preview
Page 822
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit and Prakrit Manascripts, Part XXI (Appendix) तं शेषामलवंशभूषणमरिण गोविन्दचन्द्रः स्वयं विद्वन्मण्डलपुण्डरीकतरणिभूमण्डलीमण्डनम् । धर्मोद्धारविधी समाहितमनाः प्रीत्यानुनीत्यामुना, गोविन्दार्णवनामकं व्यरचयत् धर्मप्रबन्धं शुभम् ॥८॥ अशेषविदुषामेष संतोषाय विशेषतः । करोति तदनुज्ञातो नृसिंहः सन्निबन्धनम् ॥२॥ किं दुर्जनानामिह तर्जनाभिस्तुष्यन्ति सन्तो यदि मत्कृतेन । शम्भोः शिरःशेखरतां प्रयातं विधुधुनीते न विधुतुदोपि ॥१३॥ श्रुतिस्मृतिपुराणानि निबन्धाम्विविधानपि । दृष्ट्वा सम्यक्समासेन सारोद्धाराय मे श्रमः ॥४॥ तत्रादौ सुखबोधार्थ ब्रूमः प्रकरणक्रमम् । संस्कार आह्निकं श्राद्ध शुद्धिः काल इति क्रमात् ॥५॥ वीचयः पञ्च विज्ञयाः सर्वशास्त्रार्थदीपिकाः ।।(८५)। निबन्धमतिभेदेन धर्मतत्त्वं यदस्फुटम् । विविच्यते सहृदयप्रीत्यै तन्न्यायलेशतः ।।८६।। CLOSING : कामभक्षापर्युषितभोजनादिः प्राग्विवाहात्स्त्रीणामप्येष कामचारः तासां विवाहोपनयस्थानीयत्वात् । विष्णुपुराणे। भक्ष्याभक्ष्ये तथा पेये वाच्यावाच्ये तथानते । अस्मिन्काले न दोषः स्यात्स यावन्नोपनीयते ॥ इति । पसिष्ठोपितह्यस्य विद्यते कर्म किञ्चिदामो....। (समाप्तम्)।
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy