SearchBrowseAboutContactDonate
Page Preview
Page 819
Loading...
Download File
Download File
Page Text
________________ 698 Rajasthan Oriental Research Institute, Jodhpar. (Alwar-Collection) स्वर्वाहिन्या: प्रवाहाः किमु किमुत सुरा ब्रह्मगोविन्दरुद्राः, किं वा धर्मार्थकामा ननु किमु निगमा ऋग्यजु:सामरूपाः स्वर्भूपाताललोकाः किमुत किमुदयाः साधुसिद्धित्रयोत्थास्तेषां ज्येष्ठस्त्रयाणामखिलगुणगणभूपगोविन्द्रचन्द्रः ॥३६॥ यस्यासीदनुजोऽनुरक्तमनुजः श्रीकाशिराजोजगज्जेता ताज्जित जैत्रशावमिदं भूमण्डलं मण्डयन् । सर्वाशाः परिपूरयनिजकरैः पद्मोदय भावयदिक्चक्र किल लालयन्दिनकृता तेजोनिधिः स्पद्धते ॥४४॥ तदनु तदनुजोऽजनिष्ट तेजोविजितरविः स नरोत्तमाभिधानः । परपरिभविधामधामा कामावरणबोधकतानुरुप रुपः ॥५२॥ गोविन्दकाशिनृपभूपनरोत्तमानां, सौभ्रात्रमत्र भुवने परिभाव्य भूयः । ... ते रामलक्ष्मणहरीन्द्रयुधिष्ठिराद्या, वासानिलमलिनयंति यशः स्वकीयम् ॥६४॥ . तेषां ज्येष्ठो वरिष्ठः सकलगुणगणैरिष्टपूर्तादिधर्मानिर्माता कर्मनिष्ठः सहृदयहृदयानन्दनिष्यन्दकन्दः । श्रीमानगोविन्दचन्द्रः सकलनृपशिरोवन्धपादारविन्दः, सानन्दं ब्रह्मविान्यनरिपरिचरन्याति भूमीमखण्डः ॥६५॥ तरणिसरणिवेल्लच्चञ्चला चञ्चला श्रीः, कमलदलगताम्भोबिन्दुलोला किलायुः । इति मनसि विमृश्यानन्यसानान्यकीतिः, स्थिरतरपरिपाक कर्म निर्मातुमैच्छत् ॥६६।।
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy