SearchBrowseAboutContactDonate
Page Preview
Page 817
Loading...
Download File
Download File
Page Text
________________ 696 Rajasthan Oriental Research Institute, Jodhpur. (Alwar-Collection) अस्ति स्वस्तिस्थितिरिह चतुर्वर्ग सर्गेकभूमिः स्वर्गङ्गायास्तटपरिसरे राजधानी शिवस्य । यस्यामीशः शमित विषमाशेषकीनाशपाशं शश्वज्जन्तोरुपदिशति तत्तारकं ब्रह्म शान्तम् ॥१०॥ .... स्वे स्वे धर्मे निहितमतयो यत्र लोका विशोका, नो काङक्षन्ति त्रिदशपतितां यक्षराजश्च साक्षात् । यामध्यास्ते विरचितशिवा सा शिवा काशिवासिप्राणत्रारणावहित विहितानेककामा निकामम् || १८ || .... दिल्लीपल्लीवयस्या विलसति पुरतः कालपी कालपीतेवान्तः पीतेव चम्पा तदनु च मलिना हीविशाला विशाला । रागागाढाभितापा परिपतदयशोमग्नदेहा विदेहा, लङ्काऽऽतङ्काकुलासीदपि विशदयशाः सालका (काल) कान्तिः ॥ २२॥ श्रस्ति स्वस्ति प्रशस्तिर्भुवि भुवनतलाभोगभूषायमाणो, वंशः श्रीवास्तवाख्योऽमितविभवभरी हासिताशा विभागः । प्रत्यग्रोदग्रजाक्तन्निजभुजयुगलोद्दामदीप्यत्प्रतापज्वालामाला वलीढप्रतिनृपतिबलो धर्मकर्मेकधुय्यंः ॥ २३ ॥ | तस्मिन्वंशेज निषतशतं शूरवंशावतसा: कंसारातेश्चरणयुगले दत्तचित्तावधानाः । सन्नीतिज्ञा द्विजसुरगुरुप्रा पितार्था कृतार्थाः पार्थप्रख्या विशदयशसों धर्मकर्मेकधुर्य्याः ॥ २४॥ तत्रासीच्छुचिहास : शौर्यनिवासः कृतेन्द्रपरिहासः । परिहृतजगदायासो जनितत्रासः परेषु शिवदासः ॥ २५॥ - 0905 ....
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy