SearchBrowseAboutContactDonate
Page Preview
Page 816
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Part XXI (Appendix) ज्येष्ठाद्वं कुलभूषणं समभवछीश्रीपतिः श्रीपते रुपेणाप्रतिमो रमेशभजको विद्यासमूहान्वितः । स्व(न्यामृततोयपानरसिको भूदेवपूजापरो, मुक्ति प्राप्य महेश्वरस्य निकटे पुर्या हरस्योत्तराम् ।।१२।। कृष्णस्तस्य सुतो जितेन्द्वियचयो लक्ष्मीपतेः सेवको मीमांसार्थविचारचञ्चुरमतिर्वैतानकर्माश्रयः । गाम्भीर्यादिगुण विभूषिततनर्बुद्धया समानो गुरो स्तीर्थे प्राप परां गति शिवपुरे जह्रोः सुतायास्ततः ॥१३॥ नारायणेन कृतिना तत्तनूजेन निर्मितम् शाङ्खायनस्य गृह्यस्य भाष्यं गृह्यप्रदीपकम् । कृतेनानेन ग्रन्थेन विश्वरूपी सदाश्रयः यज्ञमुक्परमो देवो नृसिंहः प्रीयतां मम् ।।१४॥ यादृशं पुस्तकं दृष्ट्वा तादृशं लिखितं मया । यदि शुद्धमशुद्ध वा मम दोषो न दीयते ॥ - संवत् १९१२ वर्षे ज्येष्ठमासे शुक्लपक्षे द्वितीयायांतिथी गुरुवासरेऽयं ग्रन्थः समाप्तः। रामगोपालेन भोजपुर मध्ये लिखितम् ॥ श्रीरस्तु ॥ श्री राधाकृष्ण ॥ दः रामगोपाल । Post-Colophonic: ' 1066/3369 गोविन्दार्णवः OSENING: श्रीगणेशाय नमः । सन्मायावशतः प्रपञ्चितवपूश्चित्स्वप्रकाशात्मकं अत्यातव्यतिरेकगम्यमपरानन्दाद्वितीयात्मकम् । स्वाध्यासान्मनसा वृतस्य जगतोऽसत्यस्य यद्भासकं भूत्यै तनिखिलाघसंहतिचणं स्यानारसिंहं महः ॥१॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy