SearchBrowseAboutContactDonate
Page Preview
Page 815
Loading...
Download File
Download File
Page Text
________________ 604 Rajasthan Oriental Research Institute, Jodhpur. (Alwar-Collection) आदित्यादभवत्सुतो हरिनिभो वेदाङ्गपारङ्गतो लोके सौख्यकरो जनार्दन इति ख्यातो गुणरुप्रधीः । बाल्याद्धर्मपरः क्रियासु कुशलो वृत्तञ्च किं वर्ण्यते, यस्याग्यमायतने निवासमकरोदामोऽथ वर्षाद्धं कम् ॥५॥ श्रीरामो भृगुनन्दनो निजमुखेनाशिक्षयद्ब्रह्मविद् - वेदाङ्गपरमूर्ध्वमार्गगमनप्रद्योतनं तस्य वै । षण्मासेऽथगते प्रयाणसमये धृत्वा स्वकीयां तनु बहिब्रू हि वरं तवेति वचसाऽभीष्टं च संस्मारितः ॥६॥ वन त्रीन्सवरान् कुले ममविभो याचे च वेदी तथा, वेदं साङ्गमथ प्रयाणसमये देयं त्वया दर्शनम् । यावद्वेदमिदं कुले द्विज़बटोस्सम्पत्स्यते तेऽखिलं श्रीरामः प्रणयात्तदैव भगवान् दधे स्वरुपं महत् ॥७॥ पाणी स्वर्गतरङ्गिणीजलभृतं पात्रं दधानं नवं, कोदण्डं परशुदधानमसितं मूद्धर्ना जटाधारिणम् । भक्ताढय सनकादियोगिसहितं सूर्येन्दुकोटिप्रमं, श्रीरामं भृगुवंशभूषणमथो दृष्ट्वा स चक्रे मतिम् ॥८॥ जातस्तस्य सुतो महेश्वरनिभः श्रीनीलकण्ठाभिधो, येन ब्रह्मविदा क्रमादिनवधा विद्याप्रकारा द्विजात् । तैलङ्गादधिगम्य तूर्णमवनीदेवेषु विस्तारिताः सोऽन्ते प्राप परात्परा रविपुरे गङ्गोद्भवे सद्गतिम् ॥९॥ तस्याभत्तनयो महेशानिरतो भानुः कृपासागरः, श्रीमान्भसरमण्डन: क्षितितले विद्यानिवासास्पदम् । वेदार्थनिधिः क्रियासु कुशलो वृत्ते च वैयासकिः, सोऽन्ते प्राप्य पूरी शिवस्य महती मोक्षं जगामाक्षरम् ॥१०॥ तस्यास्तां तनयो विनीतयशसो ख्याती गुणः सर्वतो, वेदाब्धेः परपारगैः भुविदितौ देशे विदेशेपि तौ। प्राचारे विमलो पराविह जगन्नाथेति लोके श्रुती, श्रेष्ठः श्रीजयदेव इत्यपि परे वंशस्य भूषास्पदम् ॥११॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy