SearchBrowseAboutContactDonate
Page Preview
Page 814
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Part XXI (Appendix) 693 उद्यद्भास्करकोटिचारुविलसत्पञ्चाननास्यं महाविद्युज्जिह्वमुदप्रदंष्ट्ररुचिरं रक्षोभिरक्षोभितम् । जानुस्थापितबाहुपङ्कजमुरु केशच्छटाभूषितं, वन्देऽहं नहरेः स्वरुपममलं गीर्वाणवन्द्यं सदा ॥२॥ प्राणिपत्य गुरु मूर्द्ध ना श्रीपति विष्णुतेजसम् । करोम्यहं विशदार्थ गृह्यसूत्रप्रदीपकम् ॥३॥ COLOPHON : इति श्रीमत्सकलविद्वज्जनमण्डलीमण्डनद्विवेदी श्रीश्रीपतितत्सुत द्विवेदी श्रीकृष्णयाजी तत्तनय नारायणविरचित गृह्यप्रदीपकभाष्ये षष्ठो ऽध्यायः समाप्तः । समाप्तञ्च गृह्यप्रदीपकं भाष्यं सं. १६२९ । CLOSING: वर्षे नन्दकरतु चन्द्रसमिते माघे सिते पक्षके, षष्ठयां सौरिदिनेऽपराह्नसमये त्वाष्ट्रे च नक्षत्रके । मार्तण्डे मकरस्थिते घटगते चन्द्रे वृषे लग्नके, कार्ष्णेयेन विनिर्मिता कृतिरियं भूयाज्जगन्मोदिनी ॥१॥ देशे गुर्जरसंज्ञके सुरवकरे श्रीपाटलाख्या पुरी तस्यां वेदविचारचञ्चुरमतिश्चण्डांशुनामा द्विजः । पासीन्नागरभूषणं क्षितितले श्रीराममक्तः कृती यत्तेजः कमलापदेरिव समं वृत्तं महरिव ॥२। तस्याभूद्विबुधेश्वरेण सदृशः ,.., दृष्ट्वा मुद्गलनाशितं कुलमिदं याज्यस्य कन्यां तु यो, वैदर्भनगरे ह्य वाहविधिना द्रष्टुं पुनः सन्ततिम् ॥३॥ प्रादित्यादिसुता वसिष्ठसदृशास्तस्याचिरात्सप्त वै, जाता वेदविशारदास्त्रिभुवने ख्याता गुणरुद्भटाः । आचारविमला मरवेषु सततं दीक्षापरा याज्ञिकाः श्रीरामस्मरणे विशिष्टमनसो योगाब्धिपारङ्गताः ॥४॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy