SearchBrowseAboutContactDonate
Page Preview
Page 813
Loading...
Download File
Download File
Page Text
________________ 692 Rajasthan Oriental Research Institute, Jodhpur. (Alwar-Collection) तस्मादाशाधरो जातो नारसिंहाभिषस्ततः । तत्सुतेन कृतं भाष्यं विश्वनाथेन धीमता ॥२॥ पारस्करस्य गृह्यस्य पञ्चखण्डावशिष्टकम् । गरिष्ठं सर्वभाष्येषु बह्वर्थनिर्णयान्वितम् ॥३॥ महादेवजगन्नाथपुत्रपौत्रप्रपौत्रकैः। गोपनीयं निरीक्ष्यं च पठितव्यं समाहितः ।।४।। नारसिंहायतोऽवन्तस्तस्य यो वै प्रपौत्रकः ॥५॥ . लक्ष्मीधराभिधस्तम्भतीर्थात्काश्यां समागतः । उपहासं पुरस्कृत्य ह्रियङ कृत्वा तु पृष्ठतः ॥६॥ भाष्याण्यन्यानि चालोक्य पञ्चखण्डान्यलीलिखत् । तेनैवात्रास्य भाष्यस्य पूर्तिर्जाता यथा तथा ॥७॥ संवन्ने त्रग्रहत्तला १६६२ मितेऽब्दे चोत्तरायणे-। समाप्तिमगमद्भाष्यं माघे भूतेः १५ सिते कुजे ॥८॥ COLOPHON : इति श्रीमत्सर्वविद्याविशारदपण्डितश्रीनारसिंहसुतपण्डितश्रीविश्वनाथकृते पारस्करगृह्यसूत्रव्याख्याने तृतीयकाण्डं सभाष्यम् । 865/41 शांखायनभाष्यप्रदीप गृह्यप्रदीप OPENING: ॐ श्रीगणेशाय नमः । संसारभागी रसयाविदष्ट-त्रिलोकसंरक्षकमेसाद्यभोगम् । ...इभोगासनसन्निविष्टं, वन्दे नृसिंहं भुवनैकनाथम् ॥१॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy