SearchBrowseAboutContactDonate
Page Preview
Page 803
Loading...
Download File
Download File
Page Text
________________ 682 Rajasthan Oriental Research Institute, Jodhpur. ( Alwar - Collection) Post-Colophonic प्राप्ते यमककरेऽतिबहुलेऽक्षेमंकरे शंकरं, वीक्षेऽहं तव देवदेवपरमं वेदान्तवेद्यं महः | मद्वंशेऽविचलं स्ववेदसहितां विद्यामनिन्द्यां तथा याचेहं भवतो ततो मम कुले वेदीमभेद्यां पुनः || ६ || जज्ञ े तस्य जनार्दनस्य तनयः श्रीनीलकण्ठाभिधो, येनार्येण तिलंगदेशवसते विप्रात्क्रमं दुष्क्रमम् । पूर्ण तूर्णमधीत्य वेद विदुषा पश्चान्महीमण्डलेsaण्डेपि क्रमशः क्रमो निजगढे मेधाविषु ब्रह्मसु ॥७॥ तस्यासीत्तनयोऽविगीतविनयो भानुः कृशानूपमो, यो विप्रान् श्रुतिकर्म मर्मजलधी मग्नानपारेभृशम् । उद्ध ं विदधे श्रुति स्मृतिरहस्यार्थ पुमर्थप्रदं, यश्चान्ते शिवभक्तिरक्तिवशतो युक्त्या विमुक्त ययौ ॥८॥ जज्ञ े तस्मात्सहजविलसद्वाग्विलासोमिसिन्धु-, निष्ठाऽरिगष्ठीकृत मुनिवसिष्ठादिशिष्टप्रतिष्ठः । यो मन्त्राणां फलमविकलं प्राप पाठार्थबोधाचारत्यागः स दिशतु जगन्नाथनामा मति मे ॥ ९ ॥ सूनुस्तस्य सपक्षलक्षकमुदानन्दाय मन्दाकिनीनीरस्पर्श विधूत कायकलुषा जातो विधुस्पर्द्धनः । नाम्ना श्रीपतिरित्यसावभिहितः पित्रा तथा पिक्षपानाथस्याऽविकलं कलङ्करहिते सादृश्यमस्मिन्मुधा ॥१०॥ यद्वक्त्राम्बुरुहाङ्गणक्षितितले वारणी नरी नृत्यति, श्रुत्यर्थानुगहावभाव रचनाचातुर्य लीलावती । यच्चेतो यदुनन्दनाम्बुजपदद्वन्द्व द्विरेफायते, तस्य श्रीपतिशर्मणो विजयतामाकल्पमग्न्यातनूः ॥ ११ विष्णुना तत्तनूजेन यथामति विनिर्मिता । शांखायनसूत्रस्य पद्धतिः सौमिके ऋतौ ॥ ।। संवत् १८१६ ।।
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy