SearchBrowseAboutContactDonate
Page Preview
Page 802
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Part XXI (Appendix) 681 CLOSING: इति द्विवेदी श्रीश्रीपतिपुत्रःविष्णुजीकविरचितायां शांखायनसूत्रपद्धतो ऋतुरत्नमालाभिधायामष्टमोऽध्यायः समाप्त: सूत्रपूर्वाऽर्धञ्च समाप्तम् । COLOPHONIC: ..आसीद्गुर्जरमण्डले शिवपुरी काशी यथाशी विषो भूदूशेषेन विनिर्मिता गिरिसुतानन्दार्थमन्वर्थिनी। विद्वन्मण्डलमण्डितास्निलमही या पाटलाद्याभिदा । तस्यां वेदविचारभेदचतुरश्चण्डांशुनामा द्विजः ॥१॥ सम्राड भासुरभूषणं समभवत्तस्यात्मजो वामनो, .विद्यासागरपारगस्त्रिभुवनप्रख्यातसत्कीर्तनः । यः पंचाधिकषष्टिहायनयुतोऽप्यागत्य देशान्तराद् दृष्ट्रवाऽहष्टवशादभीष्टजनताविष्टं विनष्टं कूलम ॥२॥ कष्टाकृष्टमना विदर्भनगरे दृष्ट्वा विशिष्टं कुलं, स्वाभीष्टामुद्वाहसन्ततिपथं द्रष्टु पुनः कन्यकाम् । आदित्यप्रमुखा बभूवुरचिरात्तस्यात्मजाः सप्त ये, ख्याता वैदिककर्ममर्मकुशलाः साक्षान्मुनीन्द्रा इव ॥३॥ प्रादित्यस्य' सुतो जनार्दन इति ख्यातो वरिष्ठो गुणयस्यास्ये विमलास वेदविहिताविद्यानवद्याऽखिला। तारुण्यावधिधर्मकर्मनिरतस्तस्योच्यते किं मया, यस्याग्रायतने समाई मवसद्रामः स्वयं भार्गवः ॥४॥ किं च श्रीभृगुनन्दनो निजमुखाम्भोजेन यस्यादिशद्विद्यामात्मनि गूढतत्वमननप्रख्यापिनीमात्मवित् । अब्दाद्ध ऽथ गते प्रयारणसमये रामेण यः सत्कृतः स्वाभीष्टं वरमादिशेति वचसा वव्र वरान्स्त्रीन् रहः ॥५॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy