SearchBrowseAboutContactDonate
Page Preview
Page 801
Loading...
Download File
Download File
Page Text
________________ 680. Rajasthan Oriental Research Lastitute, Jodhpur. (Alwar-Collection) COLOPHON : ____ इति श्रीमन्महायाज्ञिकपाठक श्रीरामचन्द्रसूरिसूनुमहायाज्ञिकपाठक श्रीगंगाधरकृतं कात्यायनशुल्वसूत्रभाष्यं समाप्तम् । Post-Colophonic : ....संवत् १९११ प्राषाढमासे सप्तमी शनिवारेण । शुभमस्तु । 782/42 क्रतुरत्नमाला OPENING: वंदे मुदा दारितविघ्नवृन्दकन्दे मुकुन्दीयपदारविन्दे ।। यं देवमिन्द्रोपि विदेव वन्दे, संदेहभेदे तमपीह वन्दे ॥१॥ . कालिन्दीनीलनीलोत्तरलितलहरीसंगरिङ्गत्तरङ्गागङ्गा सु (तु) ङ्गाङ्गसङ्गा दिशति दिविषदामङ्गनापाङ्गभङ्गान् । यासानङ्गारिसङ्गामृगसुभगदृशीतरङ्गप्रभङ्गानिङ्गभृङ्गालितुङ्गान्वितरतु मयि तानङ्गसङ्गाद्यभङ्गान् ॥ न्यायाम्भोधिनिमग्नविप्रपटलीमुदतु मित्युद्भटाः, सिद्धान्ताः भुवि जाग्रति प्रतिदिशं यस्य प्रसन्नोक्तयः । मीमांसाद्वयसारपारमगमद्यच्छेमुषीलीलया, तद्वन्द्वे बलभद्र मिश्रचरणाम्भोजं जगन्मण्डनम् ॥३॥ यद्वक्त्राम्बुरुहाङ्गणक्षितितले वाणी नरी नृत्यति, " श्रुत्यर्थानुमहावभावरचनाचातुर्यलीलावती। यच्चेतो यदुनन्दनाम्बुजपदद्वन्द्वे द्विरेफायते । सेवे श्रीपतिशर्मणः पदकजद्वन्द्वं पितुस्तद्विदे ॥४॥ यद्वाक्तरङ्गा विविधार्थसङ्गा, गङ्गातरङ्गा (इव) ह्रत्पुनन्ति । वन्दे तदिन्दूज्ज्वलसद्गुणोत्थ, सत्कीर्तिगङ्गाधरपादयुग्मम् ॥५॥ प्रथ शांखायनसूत्रानुसारेणाग्निष्टोमसंस्थस्य ज्योतिष्टोमस्य पद्धतिलिख्यते । '
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy