SearchBrowseAboutContactDonate
Page Preview
Page 800
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Part xxI (Appendix) तत्सूत्रशुल्वव्याख्येयमक्षरार्थावबोधिना । करविन्दाभिधेयेन क्रियते भाष्यकृन्मते ।। CLOSING : अतः प्रकृती पुरूषाणामेव सख्यासंयोगात् अश्वमेधेऽपि एकविशाग्नौ पुरूषाणामेव संख्यासंयोगो युक्तः इति । अरनि प्रायेतरं अरनिना दक्षिण इति कुर्यादित्यर्थः । एतदुक्तं भवति त्रिस्तावैकविंशतिप्रकारद्वयविधेः त्रिस्तावकविंशोग्निः ब्राह्मणदर्शनात् द्वादशवास्यां द्विरुक्तिः प्रश्नसमाप्ति द्योतनार्था । COLOPHONIC: इति श्री करविंदस्वामिकृती शुल्वटीकायां षष्ठः पटलः समाप्तः । 673/387 कात्यायनशुल्वसूत्र-भाष्यसह OPENING : श्रीगुरुगणपतिशारदाभ्यो नमः । जयत्येको जगत्यां श्रीहरिशंकरदीक्षितः । त्रयी सारविवेक्तृश्रीरामचन्द्रगुरोर्गुरुः ।।१।। रामचन्द्रगुरून्नत्वा गर्गकर्कादियाज्ञिकान् । श्रीकात्यायनशुल्वस्य कुर्वे भाष्यमिदं स्फुटम् ।।२।। CLOSING : रामचन्द्रतनूजेन श्रीगङ्गाधरशर्मभिः । पितृचरणः सूत्रेऽस्मिन् कातीये शुल्वसंज्ञके ॥१॥ विवृतं यत्ततः शिष्टं तदिह विवृतं मया । गङ्गाधरतनूजेन रामकृष्णेन धीमता ॥२॥ नागरज्ञातिसंज्ञन काशीपुरनिवासिना । याज्ञिकास्तेन तुष्यन्तु प्रीयतां यज्ञभुग्विभुः ॥३।। यदत्रसौष्ठवं किञ्चित्तद्गुरोरेव केवलम् । यदत्रासौष्ठवं किञ्चित्तन्ममैव गुरोर्नहि ॥४॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy