SearchBrowseAboutContactDonate
Page Preview
Page 799
Loading...
Download File
Download File
Page Text
________________ 678 Rajasthan Oriental Research Institute,Jodhpur. (Alwar-Collection) विशोध्यतां साधुपदार्थवेदिभिः सुवृतशीलः परिगृह्यतामपि । इयं न दीयेत हितार्थिभिर्जनैरसूयकायानृजवेऽयजे च ॥२॥ मत्कृतताधुनिकत्वं व्याख्यानान्तरविरोध इत्येते । मानविरोधाभावे नास्याः दोषाः स खलु दोषः ।।३।। उपनिषत्स्मृतिनीतिविशारदाः यमनु संदधते ह्रदि योगिनः । स्वविषयां मम भक्तिमचञ्चलां स तनुताद् भगवान्मखपूरुषः ।।४।। CLOSING: विधिविष्णुशिवादिदेवता आपस्तम्बमृषींस्तथापरान् । प्रणमामि गुरून्महीसुरानपि नित्यं सुकृताभिवर्द्धनात् ॥५॥ इति श्रीमद्वाघूलश्रीरंगराजमिशिष्यस्य गाय॑स्य गार्यश्री नरसिंहसोमवत्सुतस्य गोपालस्य कृतावापस्तम्बशुल्वरहस्यप्रकाशने भाष्ये षष्ठः पटलः । COLOPHON : मालोच्य मूलमानानि गोपालो यदरीरचत् । समाप्तन्त दिदं भाष्यं शुल्वतत्त्वप्रकाशनम् ॥ शुभं भवतु । श्री कृष्णाय नमः । 643/566 प्रापस्तम्बशुल्वसूत्र-टीका OPENING : श्रीगणेशाय नमः ॥ अविघ्नमस्तु । प्रोमित्येकाक्षराख्येयं वन्दे वाङ मनसातिगम् । पश्यन्ति सूरयो यद्धि तद्विष्णोः परमम्पदम् ॥१॥ लक्ष्मीसहायमतसीकुसुमच्छवि शाश्वतम् । ज्योतिम हृदये भूयात्सदा राजीवलोचनम् ॥२॥ प्रापस्तम्बाय मुनये नमो वेदार्थभूमये। तत्सूत्र उक्तास्तिष्ठन्ते यज्ञाश्रुतिकुमारिकाः ॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy