SearchBrowseAboutContactDonate
Page Preview
Page 798
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit and Prakrit Mamuscripts, Part.xxT (Appendix) 677 _-641/569 मापस्तम्ब-शुल्व-रहस्य-प्रकाशः श्रीगणेशाय नमः। OPENING : ॐ --. - ..1: --0 I ENT":: यस्य पू:प्राणिनः सर्वे यो हेतुर्जगतां सताम् । यज्ञपुरुषम्वन्दे स्वर्गादिफलदायिनम् ॥१॥ - विघ्नशतेन सहितं देवं द्वैमातुरं सदा । सरस्वती तथा देवीं प्रणमामीष्टसिद्धये ॥२॥ कलिताखिल विज्ञयं करूणकनिकेतनम् । आपस्तम्बं मुनिश्रेष्ठं परमाप्तम्भजे सदा ॥३॥ .यासामनुग्रहो भूयात्कोपि मद्गोचरः शुभः । .. ग्रर्थनाहेतुतामेति ता वन्दे गुरुदेवताः ॥४॥ वाधूलान्वयरङ्गराजविदुषः शिष्येण विद्यानिधेर्गार्यश्रीनरसिंहयज्वतनयेनोग्राहिणी निर्मला । आपस्तम्बमुनीन्द्रवक्त्रजनुषां शुल्वाह्वयानां गिरी, गोपालेन विरच्यते नयवती सद्याज्ञिकालकृतिः ॥५॥ मया यथासूत्रमियं यथामति प्रणीय तेभ्यः परिदीयतेऽधुना । य एव सन्तो जगतीह याज्ञिका विदूष्यता तैर्यदिवाभिनन्द्यताम् ॥६॥ ...सूद्योगोन्यायविधीमान्जातः श्रोता सुशिक्षितः । शुल्वानां धारकः सम्यक्तदर्थान्बोद्ध मर्हति ॥७॥ एवं शुल्वरहस्यबोधजननी सदशिता पद्धतिज्ञ यषैव यतः समस्तमुपयोग्यत्रोदितं कर्मसु । । श्रद्धा यस्य दृढेश्वरादिषु पराभक्तिश्च धीर्योत्तमा, सत्त्वे नावलम्ब्य शोल्बमखिलं तत्त्वं परिज्ञास्यति ॥१॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy