SearchBrowseAboutContactDonate
Page Preview
Page 804
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Part XXI (Appendix) OPENING : CLOSING : 819/50 प्रयोगरत्नाकर श्रीगणेशाय नमः । यस्यांघ्रिरेखासंस्पृष्टा विधिरेखा दुरक्षरा । शं तनोति ललाटस्था तं गुरुं समुपास्महे ॥१॥ तरुणतरणिकान्तिद्योतित प्राच्यभूभृच्छिखरल सदशोकस्मेरपुष्पोपमानः । श्रभिनवशशिरेखां विभ्रदानन्दहेतु:, करल सदरविन्दः श्रेयसे मे गजास्यः ॥ २॥ कालिन्दी चिकुराली स्वं वाग्देवीत्रिदशधुनी कान्तिः । यदि मयि तनुते करुणां कस्तह्यर्थः प्रयागेण ॥ ३ ॥ श्रीमान्दयाशंकर नामधेयोभिधेयमाधाय सुधेयमार्यैः । शांखायनोक्त हृदि सोमसंस्था प्रयोगरत्नाकरमातनोति ॥४॥ संस्थार्थ पीयूष पिपासया ये धावन्ति तत्तद्ब ुधसद्वचस्सुते । तेषामनायासकलापसंस्था प्रयोगरत्नाकर उद्यतोऽस्ति ||५|| 683 इति श्रीमद्व्यावहारिकोपाख्यधरणीधरसूनुना दयाशंकरेण विरचिते श्रीशांखायनसूत्रस्य सोमसंस्थाप्रयोगे प्रयोगरत्नाकराख्ये प्राप्तोर्यामः सम्पूर्णः ॥ श्री ॥ लोके नागरजातिभूषरणवर: काशीविकाशीकृतस्थानोऽयं द्विजराजभासुरवपुः सद्योगधामाश्रितः । यः शुद्ध वृषमाश्रितः श्रुतिनिरुक्तादिक्रमाभ्यासकः, श्रीगङ्गाधरवद्बभूव भुवि यो गङ्गाधराख्यः पुरा ॥ १ ॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy