SearchBrowseAboutContactDonate
Page Preview
Page 795
Loading...
Download File
Download File
Page Text
________________ 674 Rajasthan Oriental Research Institute, Jodhpur. (Alwar-Collection) 543/450 कातोययजुर्वेदमञ्जरी OPENING : "श्रीगणेशाय नमः। यः शिवो नामरूपाभ्यां या देवी सर्वमङ्गला । तयोः संस्मरणात्पुसा सर्वत्र (ज) यमङ्गले । समभूदवनी वनीपकाना, सुरशाखी सुकृती ततः क्षितीशात् । सहदेवनराधिपो यदोजः, प्रतिबिम्बा ननु भानुवाउवाद्याः॥१॥ पासीदमुष्मात् प्रबल प्रतापः, श्रीहंसपालः प्रतिपक्षपालः । वाञ्छाधिकं दानमुदीक्ष्य यस्य, पञ्चत्वमापुः किमु कल्पवृक्षाः ।।२।। ' ततोजनि श्रीमहसां निदानं, सन्मङ्गलो मङ्गलभूमिपालः । पदत्रयं येन हरे: पवित्रम् कीर्तिप्रसूनैरमहि प्रगल्भः ॥३॥ तस्मादितस्सारकलाविलासः श्रीवीरवालो जगदेकपालः । प्रासीच्छनासीरयशा मघोनः संस्पर्द्धमानः क्रतुभिःशतेन ॥४॥ गुणाववाले धनसत्त्वबीजान्निरन्तरं दानजलावसेकः । उदीयमाना निजवंशमुच्चरालम्ब्य यत्की तिलता जजृम्भे ॥५॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy