SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ 672. Rajasthan Oriental Research Institute, Jodhpur. (Alwar-Collection) CLOSING : अथास्य सामविधिभागस्याध्ययनाधिकारिणमाह । सन्तवानाय ब्रह्मचारिणे समावर्त्तमानाख्यास्समावर्तनायेति अन्यं सर्व वेदभागमधीत्य गुरुकुलात्समातिष्यभनति, प्राख्याय पाख्येयः स्पष्टमन्यदिति । अथावासिनः प्राह उपाध्याय ग्रामवरं सहस्रश्चेतन्चाश्वं प्रदायानुज्ञातो वायं कामं कामयते तमाप्नोति । COLOPHON: इति सामविधाने प्राचार्यभरतस्वामिकृतौ पदार्थमात्रकृतौ . तृतीयोऽगात्प्रपाठक इति सामविधानभाष्यम् समाप्तम् । शुभमस्तु। Post-Colophonic: ___ संवत् १९०५ शाके १७७० मार्गशीर्षकृष्णातिथौ शनिवासरे। लिषायतं श्रीमन्महाराजाधिराजेन्द्रश्रीसवाईविनयसिंहजीबहादुर ॥ लिखितं भगवान । शुभम् । 885/3966 श्रौतपद्धतिः • OPENING: श्रीगणेशाय नमः। विद्यानां विभवं शिवं शिवकरं नत्वा गणेशं गिरं ज्ञात्वा वेदवचांसि कर्कविवृति सत्संप्रदायान्विताम् । श्रौतस्मारणकर्मपद्धतिमिमामृज्वी महामहं वक्ष्ये याज्ञिकवल्लभां गुरुपदाम्भोजप्रसादोज्ज्वलाम् ॥१॥ श्रीमच्छीमालनामप्रथितगुणगणं सत्पुरं भाति भूमी, सारं त्वादाय नूनं विबुधनिलयतो निमितं पापतापम् । सत्तीर्थादित्यवृन्दैमुनिजन निवहैर्भूषितं भूमिभूषं, वेदेज्यादानचञ्चुद्विजगणशमिताशेषदोषं सतोषम् ॥२॥
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy