SearchBrowseAboutContactDonate
Page Preview
Page 792
Loading...
Download File
Download File
Page Text
________________ Catalogue of Sanskrit & Prakrit Manuscripts, Part XXI (Appendix) 671 पञ्चात्र पञ्चिका पूर्वब्राह्मणे पञ्चविंशके । कृताकृतघियामर्थे सर्वार्थो . . . ॥६॥ तस्य प्रतिपदं व्याख्या निधानाद्य ...। . . . श्वन्यायचन्द्रः परिष्कृताम् ॥७॥ पण्डितधियां ताण्डकार्थप्रकाशिकाम । ... संवाह माणिक्यमाला ॥८॥ COLOPHON: (पत्र संख्या १२६ पर) इति सप्तमस्य दशमोनुवाकः। पञ्चविंशार्थमालेयं या जयस्वामिना कृता । हरिस्वामिसुतेनास्यां सप्तमोगात्प्रपाठकः । CLOSING : पापूर्यमाण शब्दो वामावास्याम् मित्रः प्रमीयतेस्त्रायतेऽहि रक्षः पिशाचचौरसरीसृपादिभ्यस्रायते रात्रिर्वरुणो वृणोति तमसा एवमर्द्ध मास इत्यादि। 415/655 सामविधानभाष्य श्रीगणेशाय नमः । सामवेदाय नमः । ग्रोम ईश । उक्ता हाहीन सत्रात्मका: यज्ञाः । OPENING: अथातः सामविधानभाष्योक्तपञ्चस्वाध्यायसं (ग)त साध्यफलप्रसाधकमिति विवक्षराह । ब्रह्म हवा इदमग्र आसीत्तस्यतेजोरसोत्परिच्यत स ब्रह्मासमभवत्तूष्णीम् मनसाध्यायतस्य यन्मन पासीत्स प्रजापतिरभवत्त (स्र) स्मात्प्राजापत्यां मनसा जुह्वति मनोहि प्रजापतिः भवति इदं जगदित्वं पूर्व ब्रह्म तु न नामरूपमनुव्याख्यास्यामः ।
SR No.018085
Book TitleCatalogue Of Sanskrit And Prakrit Manuscripts Part 21
Original Sutra AuthorN/A
AuthorO I Menaria, V M Sharma, Vinaysagar
PublisherRajasthan Oriental Research Institute
Publication Year1985
Total Pages1002
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy