SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ 367.] The svetāmbara Works 59 Ends.-- fol. 6a सिक्तः श्रीजिनवल्लभस्य सुगुरोः शांतोपदेशामृतै । श्रीमन् नागपुरे' चकार सदनं श्रीनेमिनाथस्य च श्रेष्टी श्रीधनदेव इत्यभिधया ख्यातश्च तस्यांगज। पद्मानंदशतं व्यधत्त सुधियामानंदसंपत्तये । २ संपूर्णेद्रुमुखी मुखेन च नचं (?वचनं) श्वेतांशुबिंबोदये। श्रीखंडगवलेपने न च न च द्राक्षारसास्वादने । आनंदः स सखे ! न च क्वचिदसौ किं भूरिभिर्भाषिते । पद्मानंदशतश्रुतेः किल मया यः स्वादितः स्वेच्छया। १०३ _इति श्रीपद्मानंदशतं समाप्त ॥ ग्रंथाग्रंथ २१५ संवत् १७०९वर्षे । 10 येष्टवदि ३ गुरे ॥ Then perhaps in a different hand we have :मु.शुभविजयस्य इदं प्रतिः ॥ छ । अल्पसारेष्वपि स्वेषु सिद्धिः सस्वेव निश्चितं उद्गमो यज्जनैर्दष्टः स तुष्वेष्वेव शालिपु १ ॥ हरिणचरणमात्रं कामिनीनां प्रतीकं किमपि कलयतस्ते कोटयोऽगुर्युगानां परिणति रस(?)वत्ता तत्र नैवानुभूता प्रथमपदमतस्त्वं ध्येहि मुच्का(?)णमाद्य ॥ २ ॥ ज्ञे कौपीनधना त एव हि परं धात्रीफलं भुजतो । तेषां द्वारि नदंति वाजिनिवहास्तैरेव लब्धा क्षितिस्तै रेतत् समलंकृतं निजकुलं किं वा बहु महे ये दृष्टा परमेश्वरेण निभृतं रुष्टेन तुष्टेन वा ॥३ वैकुंठाभः प्रकामं कमलयुतशिरः कुंजराकृष्टदृष्टिः कोदंडोदारधीमान् नगितपरिजनो विश्वविख्यातसंज्ञः 25 सौंदर्यासक्तचित्तः समरणहृदयः कंकणाहारयुक्तो वीरश्रीरामचंद्रस्वमिव तव रिपुः किंतु मुक्त्वादिवणं ॥४॥ Reference.---- Published in Kävyamālā ( VII). For additional Mss. see Jinaratnakos'a ( Vol. I, p. 235 ). Herein this work is named as Dhanadevaśataka, too. 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018042
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 2 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages442
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy