SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ 512.] The svetāmbara Narratives 311 यशोभद्रो ३९ नेमिचंद्रो मुनिचंद्रो (४०) मुनीश्वरः ॥ ९७ ॥ तत्पट्टेऽजितदेवोऽभूत् ४१ जगच्चंद्र (४२)स्तपार्हनः ॥ ततो विजयसिंहवाक् ४३ सोमप्रभो मणिरन्नो(नो) गच्छपौ द्वौ बभूवतुः ॥ ९८ ॥ श्रीदेवेंद्र४५स्ततः परं धर्मघोषः ४६ 'स्सोमपूर्व प्रभः ४७ स्तिलकवाक् ४८ ततः ॥ ९९ ॥ १४ देवसुंदर४९ इत्यस्मात् गणभृत् सोमसुंदरः ५० मुनिसुंदरसूरिश्च ५१ रत्नशेखर५२ इत्यतः ॥ ६०० ॥ १५ श्रीलक्ष्मीसागरगणी ५३ 'सुमतेः साधु सूरिराट् ५४ श्रीहेमविमल५५स्तस्मात् आनंदविमलप्रभुः (५६) ॥ ६०१ ॥ १६ 10 सूरिर्विजयदानाख्यः ५७ श्रीहीरविजयप्रभुः प्रभावकः श्रीयुवनं राजा(5)कबरबोधकः ५८ ॥ ६०२॥ (१७) श्रीमान् विजयसेनो ५९ऽस्मात् सूरिविजयदेववाक् ६० महातपाः स्वतः शस्तः सूरिश्रीविजयप्रभुः(भः) ६१ ॥ १८ तत्पट्टोदयशैलमौलिकमलाऽलंकारभट्टारक(:) 15 . श्रीमान् श्रीविजयादिरत्नभगवान् उद्भूतपूतप्रभाः॥ भूतः श्रीपुरुहूतसंसदि सदाप्याहूतदिव्याप्सरः श्रेण्या पुण्यवरेण्यसद्गुणगणैः प्रस्तूयमानः स्तुतौ ॥ ६२ ॥ १९ तद्राज्ये जयशालिनि जज्ञे श्रीसद्गुरोः कृपाविजयात् ।। श्रीविजयप्रभु(भ)सुररवाप्त वाचक 'पदः स मुनिः ॥ २० श्रीमेघविजयनामा विनयविलासं लघुत्रिषष्टीयं चक्रे कोष्ठागारिकवनराजाभ्यर्थनायोगात् ॥ २१ तद्गुरुपरंपरा चैवं रेजे राजाधिराजो अकबरयवनाधीश्वरः पातिसाहि यस्तं स्वस्तिप्रशस्त्यां वचनरचनयाऽबूबुधद् धर्ममार्ग। श्रीसूरिभूरिकीर्ति श्रमणगणतपाह्वानभूपस्वरूपः श्रीमान् श्री'हीरपूर्वो 'विजय'पदधरः श्रीधराभ्यर्थनीयः॥२२ .20 3 सुमतिसाधुः। 1 सोमप्रभः। 4 विजयरत्नः। 2 सोमतिलकः। 5 हीरविजयः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018042
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 2 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages442
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy