SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ to RS Ends. fol. 102b tf 20 25 Jaina Literature and Philosophy [ 552. Begins. fol. 1 ॥ महोपाध्याय श्री श्री १०८ श्रीश्री मेघविजयगणि । तत्शिष्यपंडितश्री ५ श्रीमेरुविजय गणि गुरुभ्यो नमः ॥ सरस्वत्यै नमः ॥ श्रीनाभेयजिनो जीया ( त्) कल्याणश्रीनिकेतनं । यं वाक्सुधाजयादिक्षुरसः शिवाय पारणे ॥ १ ॥ etc. 30 310 rinrise बोधाय रागोऽपि गुरुभक्तये । विषादः केवलायाऽभूत् चित्रं श्रीगौतमप्रभोः ॥ ८६ ॥ धृत्वा द्वादश वर्षाणि कैवल्ये स्वायुषः क्षये । धर्मणे गणं दत्वा गौतमोऽगान्महोदयं ॥ ८७ ॥ श्रीहेमचंद्रोदितजैनवाक्यां भोधेर्विशोधेरिव शुद्धबोधे । उद्धृत्य मेघेन भृते सुधायाः कुंभमेsभूद् दशमं सुपर्व ॥ ८८ ॥ सुधर्म्मस्वामिनः पट्टस्थितौ विंशतिवत्सराः । कैवल्ये चाष्टवर्षाणि भुक्त्वा सिद्धिं जगाम सः ॥ ८९ ॥ जम्बू'जम्बू द्वीपभानुः स्वामी सिद्धो जिनादनुं । वत्सराणां चतुःषष्ट्या तत्पट्टे प्रभवः (३) प्रभुः ॥ ९० ॥ शय्यंभवो ४ यशोभद्रः ५ संभूतिविजयस्तथा । भद्रबाहुः षष्ठपट्टे स्थूलभद्रश्च सप्तमः ७ ॥ ९१ ॥ 'महागिरिश्वा पूर्वः सुहस्ती चाष्टमे पदे ८ | नवमः सुस्थितो ( s) प्यन्यो गणी सुप्रतिबद्धकः ॥ ९२ ॥ इंद्र दिन १० स्ततो दिन्नः ११ श्री सिंहगिरिरित्यतः १२ वज्र (ज) स्वामी १३ वज्रसेन १४श्चंद्र ः १५ सामंतभद्रकः १६ ॥ ९३ ॥ वृद्धदेव १७ स्तत: प्रद्योतनोऽतो १८ मानदेववाक् १९ मानतुंगो २० वीरसूरि २१र्जयदेवो गणाग्रणीः २२ ॥ ९४ ॥ देवानंद २३ विक्रमश्च २४ नरसिंह २५ः समुद्रकः २६ मानदेव २७पि विबुधा (घ) प्रभो २८ नंदो 'जयादिमः २९ ॥ ९५ ॥ रविप्रभो ३० यशोदेवः ३१ प्रद्युम्नो ३२ मानदेववाकू ३३ Jain Education International पट्टे विमलचंद्र ३४ उ ( द्) द्योतनश्च तत्पदे ३५ ॥ ९६ ॥ श्रीसर्वदेवः ३६ श्री देवः ३७ सर्वदेवः पुनर्गणी ३८ 1 आर्यमहागिरिः । 3 जयानन्दः । 2 आर्य हस्ती । 4 अस्यापरं नाम 'रूपश्री ' । For Private & Personal Use Only www.jainelibrary.org
SR No.018042
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 2 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages442
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy