SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ 14.] The Svetambara Narratives ज्ञाता श्रीकुंशराज एव सकलक्ष्मापालचूडामणिः श्रीमतोमरवीरमस्य विदितो विश्वासपात्रं महान् । मंत्री मंत्रविचक्षणः क्षणमयः क्षीणारिपक्षक्षणा क्षोण्यमी (भी?) क्षणरक्षणक्षम मतिजैनेंद्र पूजारतः ॥ ७ ॥ स्वर्गस्यर्द्धसमृद्धिको (s) तिविमल चैत्यालयः कारितो लोकानां हृदयंगम बहुधनैश्चंद्रप्रभस्य प्रभोः । येनैतत् समकालमेव रुचिरं भव्यं च काव्यं तथा साधुश्री कुशराजलेन सुधिया कीर्तेश्वरस्थायकं ॥ ८ ॥ तिस्रस्तस्यैव भार्या गुणचरितयुतास्तासु रल्हो ( s) भिधाना पत्नी धन्य - चरित्रा व्रतनियमयुता शीलशौचेन युक्ता । दात्री देवार्चनाढ्या गृहकृतिकुशला तत्सुतः कामरूपो दाता कल्याणसिंहो जिनगुरुचरणाराधने तत्परो ( 5 ) भूत् ॥९॥ लक्षणाश्री द्वितीया (S) भूत् सुशीला च पतिव्रता कौशीरा च तृतीयेयमभूद् गुणवती सती ॥ १० ॥ शांतिर्देशस्य भूपात् तदनु नरपतेः सुप्रजानां जनानां वक्तृणां वाचकानां प्रतिदिनमधिकं कर्तृकारापितानां । श्रोतॄणां लेखकानां बहुविमलधियां द्रव्यलिक्षापकानां तद्वच्छद्धापराणां विविधबहुमतैर्भाविकानां तथैव ॥ ११ ॥ यावत् कूर्मस्य पृष्ठैर्भुजगपतिरयं तत्र तिष्ठेद् गरिष्ठे | यावत् तत्रापि चचद्विकटफणिफणामंडले क्षोणिरेषा । यावत् क्षोणी समस्त त्रिदशपतिवृतश्चारुचामीकराभि स्तावद् भव्यं विशुद्धं जगति विजयतां काव्यमेतश्चिराय ॥ १२ ॥ पंडितेन पद्मनाभेन बुधपादाब्जरेणुना । कृतिरेषा विजयतां स्थेयादाचंद्रतारकं ॥ १३ ॥ Jain Education International वृषभं वृषभं वृषदातारं अजितं स्वजितं वंदे करिपं संभवदं जितसंभवपं यद्यकं त्वथ वंदे ( s) हं १ 257 1 He was a minister of king Vikrama of the Tomara' family of Gwalior who lived in V. S. 1412. 33 [J. L. P.] This is followed by an eulogy of the 24 Tirthankaras 25 with the mention of their lanchanas (emblems) in a different hand-writing: - For Private & Personal Use Only 10 15 30 www.jainelibrary.org
SR No.018042
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 2 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages442
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy