SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ 5 256 Jaina Literature and Philosophy (514. - fol. 37' इति यशोधर० यशोधरचंद्रमतीभवांतरवर्णनो नाम पंचमः सर्गः ॥ - fol. 44' इति यशोधर० यशोधरचंद्रमतीमन(नुष्यजन्मलाभो नाम षष्ठः सर्गः ॥ -- fol. 51b इति यशोधर० यशोमतिदीक्षाग्रहणं नाम सप्तमः सर्गः ॥ ७ ॥ - fol. 59° इति यशोधर० देव्या मारिदत्तयोः प्रतिबोधन() अष्टमः सर्गः ॥ Ends.- fol. 64 उपदेशेन ग्रंथो(s)यं गुणका कीर्तिमहामुनेः । 'कायस्थ 'पद्मनाभेन रचितः पूर्वसूत्रतः ॥ ७ ॥ संतोषजैसवालेन संतुष्टेन प्रभोदिना। अतिश्लाघितो ग्रंथो(ऽ यमर्थसंग्रहकारिणा ॥ ८॥ साधोविजयसिंहस्य 'जैसवाला'न्वयस्य च । सुतेन पृथ्विराजेन ग्रंथो(5)यमनुमोदितः ॥ ९ ॥ इति श्रीयशोधर० अभयरुचिप्रभृतिसर्वेषां स्वर्गगमनं नवमः सर्गः॥ जात(:) श्रीवीरसिंहः सकलरिपुकुलवातनिर्घातवातो वंशे श्रीतोमराणां निजविमलयशोव्याप्तदिक्चक्रवालः । दाननिर्विवेकै भवति समता येन साकं नृपाणां केषामेषा कतीनां प्रभवति धिषणा वर्णने तद्गुणानां ? ॥१॥ ईश्वरचूडारत्नं विनिहतकरघातवृत्तसंहानः । चंद्र इव दुग्धसिंधोस्तस्मादुद्धरणभूपतिर्जनितः ।। २ ॥ यस्य हि नृपतेर्यशसा सहसा शुभ्रीकृतत्रिभुवने(s) स्मिन् । कैलाशे'तिगिरिनिकरः क्षरति नीरं शुचीयते तिमिरं ॥ ३ ॥ तत्पुत्रो वीरमेंद्रः सकलवसुमतीपालचूडामणियः। प्रख्यातः सर्वलोके सकलबुधकलानंदकारी विशेषात् । तस्मिन् भूपालरत्ने निखिलनिधिगृहे 'गोप'दुर्गे प्रसिध्दं । भुंजाने प्राज्यराज्य विगतरिपुभयं सुप्रजः सेव्यमानं ॥ ४ ॥ वंसे शेऽ)भूदग्रवाले विमलगुणनिधिभूलसाः साधुरत्नं साधुश्रीजैनपालो भवदुदितयाम्तत्सुतो दानशीलः । जैनेंद्राराधनेषु प्रमुदितहृदयः सेवकः सद्गुरूणां लोणाख्या सत्यशीला(5)जनि विमलमतिजौर्णपालस्य भार्या ॥ ५ ॥ जाताः षट् तनयास्तयोः सुकृतिनोः श्रीहंसराजो(s)भवत् तेषामाद्यतमस्ततस्तदनुजः सैराजनामाजनि। रैराजो भवराजकः समजनि प्रख्यातकीर्तिर्भहान् साधुश्रीकुशराजकस्तदनु च श्रीक्षेमराजो लघुः ॥ ६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018042
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 2 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages442
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy