SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ 23 513.] The Svetāmbara Narratives Author.- Ksamakalyana, pupil of Amrtadharma. His several addi tional works are noted by me in Vol. XIX, sec. 2, pt. 1, No. 194. So I may here add the following : अइमत्तारिषिसज्झाय चोवीसी V. S. 1856 'जय तिहुयण'थोत्तभाषा थावच्चाचोपाइ V.S. 1847 स्थूलभद्रसज्झाय V.S. 1848. Subject.- Story of Yasodhara in prose. Begins.- fol. 1 ॥६॥ श्रीगणेशाय नमः ॥ सकलसुरनरेंद्रश्रेणिसंसेव्यमानात् समजनि किल यस्माद् विश्वलोकव्यवस्था। हिमवत इव रम्या स्वर्गसिंधुर्युगादौ । स जयतु जगदार्थो नाभिसूनुर्जिनेशः ॥ १॥ etc. श्रीहरिभद्रमुनींद्वैर्विहितं प्राकृतमया तथाऽन्यकृतं । संस्कनपग्रमयं तत् समस्ति यद्यपि चरित्रमिह ॥ ८ ॥ तदपि तयोर्विषमत्वादवगमो हि तादृशो न भवेत् । तदहं गद्यमयं तत् कुर्वे सर्वावबोधकृते ॥ ९ ॥ युग्मम् ॥ etc. Ends.- fol. 33° परमानंदपदप्राप्तिश्च संपद्यते इति सद्गुरूपदेशे श्रीमत्तीर्थपतिर्जगत्रयमतः श्रीवर्धमानः प्रभु ____ीयात् तत्पदपंकजैकमधुकृत् श्रीमत्सुधर्मा गुरुः तत्संतानसमुद्भवः युगवरा देवर्द्धिमुख्यास्तत(:) ___ पूज्यश्रीहरिभद्रसूरिंगणभृद्वर्या गणाधीश्वरा(:)१ सज्ज्ञानाद्भुतवर्धमानसुगुरुश्चारित्रिणामग्रणीः श्रीमत्सूरिजिनेश्वरः सुविदितः श्रीजैनचंद्रस्ततः संविनोऽभयदेवसूरिमुनिराट(द) श्रीमजिनाद् वल्लभः ___पूज्यश्रीजिनदत्तसूरिंगणभृन्मुख्या मुनींद्रास्तत(:) २ सूरींद्राः सुतरां जिनादिकुशलश्रीजैनभद्रादय स्ते सर्वे(s)पि जयंत्वमी ध्रुवयुगप्राधान्यसा(?) बिभ्रतः 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018042
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 2 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages442
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy