SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ 164 Jaina Literature and Philosophy [446. Ends.-- fol. 33a जं नारायणकम्मं खवा (?) तएहिं तं खलु चउत्थभोई जीवो निज्जरइ सुहभावो । २ यद् दूरं यद् दुराराध्यं यच्च दूरे व्यवस्थितं । तत् सर्व तपसा साध्यं तपो हि दुरतिक्रमम् ॥ ३ यक्षा(:) तपस्तप्त्वा क्रमात् स्वर्ग गता(:) इति श्रीयककथानकं संपूर्ण । घ्नत्सु वैरिषु यो(s)त्यंत क्षमां कुर्यात् सुभावतः । अन्निकापुत्रसूरीश आप्नोति स शिवश्रियं १। तथाहि पूर्व 'रत्जगृह'नगरे श्रेणिको राजा राज्यं कुर्वन् श्रीवीरजिनपादांबुज सेवया ( ends abruptly ). Reference.- Published. See Vol. XVII ( pt. 3, p. 265). For addi. tional Mss. see Vol. XVII, (pt. 3 Nos. 888-894) Jinaratnakosa ( Vol. I, p. 292). 10 15 भव्यकुटुम्बकथा Bhavyakutumbakatha No. 447 1310 (13). 1886-92. Extent.- fol. IT to fol. 12'. Description. - Complete; 64 verses. For other details see Māla20 deyakathā No. 13t0 (1). - 1886-92.. Author.- Not known. Subject. - A narration pertaining to bhavya-kutumba. Begins.-- fol. 11' आसन्ने परमपए. ॥ श्री शत्रुजय'पाथोधौ कै(कौस्तुभप्रभं । श्रीनाभेयः श्रियं पुष्यात् । निःश्रेयसफलद्रुमः १ इहलोके(s)पि जायते । शुद्धसम्यक्तशालिनां । स्त्रियः स्वयंवराः सर्वाः । स्तुतयश्च सुरैः कृताः ॥ २ etc. Ends. - fol. 12° श्रुत्वेमं भविककुटुंबकप्रबंधं सम्यक्त्वे भवतु बुधा निबद्धरागाः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018042
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 2 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages442
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy