SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ 402.] The svetambara Works 107 Ends.- fol.920 समजनिष्ट विशिष्यकृतादरः सुकृतकर्मणि निर्मलदर्शनः । पदयुगं प्रणिपत्य महामतिर्निजकथामजगाम महर्द्धिमान् ॥ ७८ ।। श्रीशांतिचंद्रवरवाचकदुन्धसिंधु लब्धप्रतिष्ठवरवाचकरत्नचंद्रः। श्रीविष्णुपुत्रचरितं ललितं चकार सर्गोऽत्र सप्तदशमान इहापरुद्धिं ॥ ७९ ॥ इति फतेपुरस्थैः पातसाहिश्रीअकब्बरैः श्रीगुरुदर्शनार्थसमाहूतभट्टारकश्री५श्रीहीरविजयसीरैः सह विहारिणां स्वयंकृतकृपारसकोशग्रंथश्रावणरंजितपातसाहिश्रीअकबराणां श्रीहीरविजयसूरिनाम्ना कारित 'जिजीया'- 10 करनिवारणस्फुरन्मानानां तथाकारितषाण्मासिकजीवाभयदानप्रधानस्फुरन्मानानां श्रीजंबूद्वीपप्रज्ञप्तिप्रमेयरत्नमंजूषानामबृहद्वृत्तिकृतां तातसाहिश्रीअकबरदापितोपाध्यायपदानां महोपाध्यायश्री५श्रीशांतिचंद्रगणीनां सकलशिष्यमुख्योपाध्यायश्रीरत्नचंद्रविरचिते श्रीभक्तामरस्तव-श्रीकल्याणमंदिर-श्रीदेव-प्रमोश्रीमत्धस्तव-श्रीऋषभवीरस्तव-श्रीकृपारसकोश- 15 श्रीअध्यात्मकल्पद्रुम-श्रीनिषेध-श्रीरघुवंशमहाकाव्यवृत्तिनवभगिनीनां लघुभ्रातरि श्रीप्रद्यम्नचरिते महाकाव्ये बलदेवदीक्षातपःसाधनपंचमस्वर्गगमनप्रद्यम्नशांबादिकेवलज्ञानमुक्तिगमनवर्णनो नाम सप्तदशः सर्गः ॥ तत्समाप्तौ च संपूर्ण प्रद्यम्नचरितं । পথ সহাবি: श्रीवीरशिष्यो गणभृत् सुधर्मा श्रीद्वादशांगीसमलब्धमा । श्रीमत् तपागच्छमहाद्रुमूल मासीद् भवांभोनिधियानपात्रं ॥१॥ आसीद् गुरुस्तस्य परंपरायां साधुक्रियामार्गविकाशभास्वान् । 'आनंद'पूों 'विमला प्रसूरि बुद्धया समानीकृतदेवसूरिः ॥२॥ तत्पदृगगनरत्नं सूरिश्रीविजयजदानसूरिवरः । आसीद् भाग्यनिधानं गुणगणनिलयः क्रियापात्रं ॥ ३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018042
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 2 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages442
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy