SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ 15.1 The Svetambara Narratives अष्टमे ८ मरुस्थल्युक्तिः । संकीर्णोक्तिस्तथा स्मृता ॥ २९॥ अथ प्रतिद्वारवृत्तानि तत्रादिमपरिच्छेदे । सुबोधार्थ विशेषतः। पक्ष्यंते प्रतिद्वाराणि । प्रोद्यन्मोदप्रदानि च ॥ ३० ॥ सूर्यस्यान्योक्तयः १ पूर्व सामान्येदुसढुक्तयः। पलक्षपक्षप्रतिपच्चंचचंद्रमस(म्)क्तयः ३।३१ ।। द्वितीया द्विजराजोक्ती ४ । राकाराधिकरोक्तयः ५। शनैरन्योक्ति ६ राख्याता ग्रहान्योक्ति ७ स्ततः परम् ॥ ३२।। ईश्वरान्योक्तय ८ स्तदिदिरान्योक्तयः ९ पुनः। सामान्य नीरदान्यक्ति १० । रकालजलदोक्तयः ११ ॥ ३३॥ 10 प्रकाशांभोधरान्योक्ति १२ । रगत्युक्ति १३ ध्रुवोक्तयः(१४)। कल्पद्रुमोक्तयो १५ ज्ञेया । पारिजातोक्तयो १६ ऽपरा ॥ ३४ ॥ etc. -fol. 80 नीत्या तावदमी नराधितपयः पांति प्रजाः पुत्रवत् तावनीतिविदः स्वकर्मनिरतास्तापहषीणां तपः 15 तावन्मित्रकलत्रपुत्रपितरः स्नेहे स्थिताः सततं यावत् त्वं प्रतिषत्सरं जलधर ! क्षोणीतले वर्षसि १८ इति पाठांतरम् । -fol. II• इति श्रीमत् तपा०' etc. up to मुक्तावल्यां as below ____ followed by देवान्योक्तिनिरूपकः प्रथमपरिच्छेदः ॥ १॥ Ends.- fol. 19 रे पक्षिनागतस्त्वं कुत इह सरसस्तत कियद् भो विशालं । किं मद्धाम्नो(5)पि बाढं नहि नहि सुमहत् पापमाब्रूहि मिथ्या । इत्थं क(क)पोदरस्थश्शयति तटगतं दर्दुरो राजहंस। -नीचः स्वल्पेन गर्बी भवति हि विषयो नापरो येन दृष्टः ।। ५॥ 35 तावद् गर्जति महकः । रूपमाश्रित्य निर्भयः । यावत् करिकराकारं । कृष्णसर्प न पश्यति ॥ ६॥ इति दर्दुरान्योक्तयः ॥ १२॥ इति श्रीमत'तपागच्छाधिराज । श्रीगौतमगणधरोपमगुणसमाज । सकलभट्टारकसुंदरदारकवंदारकराज । परमगुरुभट्टारक१९श्रीविजयानंदसरि. ३० शिष्यभुजिष्यपं । हसविजयगाणससञ्चितायामन्योक्तिमुक्तावल्यां स्थल. चरजलचरान्योक्तिनिरूपकः द्वितीयः परिच्छेदः ॥२॥ ऐं नमः ॥ अहे नमः॥॥ श्रीगुरुभ्यो नमः ॥ Reference. - For additional Mss. and the date of composition see Jinaratnakośa ( Vol. , p. 12). 20 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018041
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 1 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy