SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Jaina Literature and Philosophy [15. 5 into eight pariccbedas ; of them the first two are as under :Pariccheda I foll. 10 to 1 II , , 19. Age.- Pretty old. Author.-- Hamsavijaya Gani, grand-pupil of Vijayānanda Sari. Subject.-- A collection-necklace of anyoktis looked upon as pearls. Begins.- fol. 10 ए६० ॥ अई नमः । श्रीशंखेश्वरपार्श्वनाथाय नमः । ॥ऐं नमः । सकलभट्टारकचक्रशकभट्टारक श्री१९श्रीविजयाणंदसारएरुभ्यो नमः ।। ॐ नमः शास्वतानंदसिद्धिसंतानदायिने । भीशंखेश्वरसतपार्श्वतीर्थाधीशाय तायिने ॥१॥ यस्योत्तमांगके सप्त । फणा रेजुल्फणभृतः । मम्ये किमु सप्ततवपादपानां नवांकुराः ॥ २॥ जयश्रियं यच्छतु पार्श्वदेव स्सदेष निर्मापितपादसेवः। फणामिषाद् येन विदीर्णवादि. स्मयानयाः सप्त धृताः स्वमौलौ ।। ३ ।। etc. -fol. 20 श्रीमद तपा'गणनभोंगणभासनक भास्वत्प्रभाभरसुभासुरभव्यभानोः। संभ्यते विजयराजगुरोनियोगान् मुक्तावली ललितवृत्तमनोशमुक्ता ॥२१॥ शास्त्रांबुराशेरधिगम्य रम्य श्रीमदुरोरानननीरजाच । अन्योक्तिमुक्ता जनरंजनाय । मुक्तावलीयं क्रियते(ऽभिरामा ॥ २२ ॥ etc. -fol. 2' अथ मूलद्वारवृत्तानि अथानुक्रमद्वाराणि । विरध्यंतेऽत्र वाङ्मये । अन्योक्तिसूक्तमुक्ताली । समु(द)कृत्य श्रुतांबुघेः॥२५। देवाः पूर्वपरिच्छेदे १ । द्विधा पचेंद्रियाः पुनः । स्थलांबुसंभवास्सर्वे । तिर्यचश्च द्वितीयके २ ॥२६॥ खगाल्यं चाक्षतिर्यचः । परिच्छेदे तृतीयके ३ । त्रिधा तुर्यपरिच्छेदे ४ । ज्ञेया च विकलेंद्रियाः। २७॥ पृथधीकायिकाः जीवाः । परिच्छेदे च पंचमे ५। जलानियायव ६षष्ठे परिच्छेदै ६ बुधैर्मताः ॥२८॥ सबै धनस्पतिकायाः । समाख्याताश्व सप्तमे ७। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018041
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 1 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy