SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ 170.] The Svetīmbara Narratives प्रीणाति स्माखि( ल )मा प्रवच(न)जलधेरु(न्)तेरर्थनीरे - ___ रातत्य स्थानकानि श्रुतविषयसुधासारसद्वयं(ध्यं)चि विष्वक १२ सर्वग्रंथरहस्यरत्नमुकुरः कल्लयाणवल्लीतरुः कारुण्यामृत सागरः प्रवचनव्योमागणे भास्करः चारित्रादिकरत्नरोहणगिरि(:) मां पावयन् धर्मराः सेनानीर्गुणसेनसरिरभवच्छिख्य(प्य)स्तदीयस्ततः १३ शिष्यस्तस्य च तीर्थमेकमवनेः पाविध्य कृजंगमं स्याद्वादविदशापगाहिमगिरिविधि)श्वप्रबोधार्यमा कृत्वा स्थानकवृत्तिशांतिचरिते प्राप्त प्रसिद्धि परां सूरि रितपःप्रभाववसतिः श्रीदेवचंद्रो(s)भवत् १४ आचार्यों हेमचंद्रो(s)भूत् तत्पादांबुजषट्पदः ताप्रा(प्र)सादादधिगतज्ञानसंपन्महोदयः १५ जिष्णुश्वेदिदशार्णमालवमहाराष्ट्रापा(प)गंतांकुरून सिंधूनन्यतमांश्च दुग्र(ग)विषयान दो वीर्य शक्तया हरिः चौलुकाः परमाईतो विनयवान श्रीमूलराजान्वयी तं नत्वेति कुमारपालपृथिवीपालो(5)बवीवेकदा १६ पापर्द्धिातमद्यप्रभृति किमपि यन्नारकायुनिमित्तं तत् सर्व निनिमिक्षे (नो)पकृतिकृतधियां प्राप्य युष्माकमाज्ञा स्वामियो निषिद्धं धनमसुतमृतस्याथ मुक्तं तथाई चैत्यैरुतं तं)सिता भुरभवामिति श(म)मः संप्रते. संप्रतीह १७, 20 अस्मत्पूर्वजसिद्धराजनृपतेर्भक्तिरपृशा(शो) याच्छ(श्च)या सांगं व्याकरणं सवृत्तिसुगमं चर्मवत(तः) पुरा मद्धतोरथ योगशास्त्रममलं लोकाय च द्वचाश्रयं छंदो(ड)लंकृतिनामसंग्रहमुखान्यन्यानि शास्त्राण्यपि १० लोकोपकारकरणे स्वयमेव यूयं [दे] सज्जाः स्थ यद्यपि तथाप्यहमर्थये(5)द: मादृगृ(ग)जनस्य परिबोधकृते शलाका पुंसां प्रकाश(य)त(ति) वृत्तमपि विषष्टेः १९ तस्योपरोधादिति हेमचंद्रा चार्य(:) शलाकापुर(रु)तिवृत्तं धम्मोपदेश(शे)कफलपधान्यं न्यवीचि (वि)शच्चारुगिरां प्रपंचे २० 'जंबू'द्वीपारविंदे कनक'गिरिरसावस्तु(इनु)ते काणेकावं यावय्या(दू या)वञ्च धत्ते जलनिधिरवनेरंतरीयत्वाचे(6) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018041
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 1 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy