SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ 370 Jaina Literature and Philosophy [270. चके संप्रतिपार्थिवः प्रतिपुरश्रा(या)माकरं 'भारते'___ऽस्मिन्नः जिनचैत्यमंडितमिलापृष्टं(ष्टं) समंतादपि [५]३ अजनि सुस्थितसुप्रतिबुद्ध इ त्यभिधा(धयाऽऽ)र्यसुहस्तिमहामुनेः शमधनो दशपूर्वधरों(5)तिषद् __भवमहातरुभंजनकुंजरः४ महर्षिसंसेवितपादसन्निधेः प्रचारभागालवणोदसागर महान गणः 'कोटिक' इत्यभूत् ततो 'गंगा'प्रबाहो 'हिमवद् 'गिरेरिब ५ तस्मिन् गणे कतिपयेष्वपि जातवत्सु साधूत्तमेषु चरमो दशपूर्वधारी उद्दाम तुंब(व)नपत्तन'वज्ञ(ज)खाने बज्झ(जं) महामुनिरजायत वज्रमूरिः ६ दुर्भिक्षे समुपस्थिते प्रलयवद् भीमन्व(त्व)भाज्यन्यदा भीतं न्यस्य महर्षिसंघमभितो विद्यावदातः पटे योऽभ्युद्धत्य करांबुजेन नभसा पुर्यामनैषीन्महा पुर्यो मंच सभिक्षधामनि तपोधाम्नामसीम्नां निधिः ७ तस्मात् 'वज्रा'भिधा शापा(5)भूत् 'कोटि(क)गणद्र(8)मे 'उच्चनागरिकामख्यशाषावितषसोदरा ८ तस्यां च 'वन 'शाखायां निलीनमुनिषय(ट्प)वः पुष्पगुच्छायितो गच्छ' भंद्र' इत्याख्यया(s)भवत् ९ धर्मध्यानसुधासुधांशुरमलग्रंथार्थरत्नाकरो __ भव्यांभोरुहभास्करः स्मरकरिपोन्मार्थ(? थ )कंठीरवः गच्छे तत्र बभूष संयमधनः कारुण्यराशियशो भद्रः सूरिरपूरि येन भुवनं स(शु)भैर्यशोभिर्निजैः १० श्रीमन्नेमिजिनेंद्रपावितशिरस्य द्रो स संलेखनां कृत्वा( 5 )दो प्रतिपन्य(न)वाननशनं प्रांते सु(शु)मध्यानभाक् तिष्ठन् शांतमनास्त्रयोदश दिनान्याश्चर्यमुत्पादय न्नुच्चैः पूर्वमहर्षिसंयमकथा(:) सत्यापयामासिवान ११ भीमान प्रद्युम्न सूरिः शमसमजनितानेकभव्य प्रबोध स्तचिङ्गष्यो विश्वविश्वप्रथितगुणगणः प्राडंमोदकल्प: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018041
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 1 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy