SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ 322 Jaina Literature and Philosophy [240 Age.- Pretty old. Author.- Not mentioned. Subject.- Life of Jinadatta Suri. It is based upon Sumati Gani's commentary on Gaņadharasārdhaśataka. s Begins.- fol. 1 ॥ ६॥ श्रीमद्योगीद्रयुगप्रधानश्रीजिनदत्तमरिकृतस्य श्री गणधरसार्द्धशतप्रकरणस्य श्रीजिनपतिसरिशिष्यपं सुमतिगणिन्धाया वृहद्वत्याः॥ ॥ अत्र चायं वाचनाचार्य पूर्णदेवगणिमुख्यवृद्धसंप्रदायः ।। 'अंभोहर देशे जिनचंद्राचार्यों देवगृहनिवासी चतुरशीतिस्थावलकनायक आसीत् । तस्य च व्याकरणतर्कछंदो(5)लंकारविशारदा शारदचंद्रचंद्रिका. वदातनिर्मलचेताः वर्द्धमाननामा शिष्यो )भूत् तस्य च प्रवचनसारादिग्रंथं वाचयतश्चतुरशीतिराशातना आयाताः ताश्वेमाः। तथाहि खेलं १ केलि २ कादि ८४ आसायणा उ भवभमणकारणं इअ विभाबि जइणो। मलिण ति न जिणमंदिरंमि निवसंति इअ समओ॥१॥ एताश्च परिभाषयतस्तस्येयं मनसि भावना समजनि etc. Ends.- fol. 220 श्रावका अथाहो न संदरमिति जाताः सविषादाः। ततः प्रोक्तं ज्ञानदिवाकरः भीजिनदत्तमूरिभिभों किमेवं विमनस्का यूयं यथेष कृष्णभुजंगेन रज्जाबद्ध एव मन्ये(5)पि ये केचनास्महष्टास्तेषां बंधनं पतिष्यतीति प्रेरयताऽ. तीब संदरं शकुनमेतत पुनरमतो गच्छतां दुष्टैरेका कृत्तनामिका दुनिमित्तविधाना प्रेषिता सा चाग्रतः स्थिता दृष्टा पुज्यपादेल्पिता च यथा आई भल्ली ततस्तया जुष्टरंडया दत्तं प्रतिवचः यथा भल्लइ धाणुक्का मुक्की पुनरुक्ता किंचिद् विहस्य सप्रतिभैः पूज्यः । यथा पक्खाहरा तेण तुह टिना । ततः सा गयविलक्ख उत्तरनिखुट्टा इत्यनेकाश्चर्यनिधानानां निरंतरं किंकरिव मरैः सर्वदोपास्यमानपादानां करुणासमुद्राणां 'धारापुरी गणपद्रादिस्थानेषुप्रतिष्ठितवीरपार्श्वशांत्यजिनादितीर्थकाद्वंबदेवगृहशिखराणां स्वज्ञानबलदृष्टनिजपट्टोद्धारकारिरासलांगरुहाणां भास्करबद विबोधितभुवनमंडलभज्यांभोरुहणामेतच्छाम्रकाराणां श्रीजिनदत्तसूरीणां चरितलेशः प्रतिपादितः इति वृद्धपरंपरया श्रुतः पूर्वाचार्याम्नायः समर्थितः । शुभं भवतु ।। कल्याणमस्तु ।। मीः।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018041
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 1 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy