SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ 94.] 125 The Svetāmbara Narratives निजादेशेषु देशेषु शाहिना तेन घोषितः । पाण्मासियो यदूक्त्याच्चैरमारिपटहः पदः ॥ १३ ॥ म श्रीशाहिः स्वकीयेषु मंडलेषु खिलेष्वपि । मृतस्वं 'जीजिआख्यं च करं यद्वचनै हौ ॥ १४ ॥ वस्त्यजं तत्करं हित्वा तीर्थ 'श()जया'मियां(ध)। जैनसाद् यदूगिरा चक्रे माशक्रेणामुना पुनः ॥ ४॥ ऋषिश्रीमेघजीमुख्या 'लंपाका मतमात्मनः। हित्वा यच्चरणद्वंद्व भेजुर्भ( )गा इवांबुजं ॥ १६ ॥ तत्पदृशंकरशिरस्तिलकोपमाना: सत्कांतयो विजयसेनमुनींद्रचंद्राः। द दिदवदनांबुजमुद्रणोत्क विद्या जयंत्य न घसंघय(?)योघियाः ।। १७ ॥ मूंदरादरमाहृताः श्रीअकबरशाहिना । द्रार यैरलंकृत भपुरं पद्ममिवालिभिः ॥ १८ ॥ श्रीअकब्बरभूपस्य सभासीमंतिनीहृदि । यत्कात्तिमौक्तिकीभूता वादिचंदजयाधिजाः ॥ १९ ।। जित्वा विप्रान पुरः शाहे: 'कैलास' इव मूर्तिमान् । यैरुदीच्या यशास्तंभः स्वोनिचरत्रे सुधोज्ज्वलः ॥ २० ॥ श्रीविजयदेवा यतिपतिवाचकमुष्यार्षिसंघसौख्यपुषां । तेषां राज्य विजयिनि जलधाविच बहलतमकमले ॥२१॥ अजनि जनितपुण्यप्रीतिपीन(न)प्रभावा नमरविजधिद्वानोसवंशावतंसः। तरणिरिव तमांसि ध्वंसमानो(5)जपाणिः श्रियमनिशमधाद् यः क(क्लू)प्तपद्मावबोधः ॥ २२ ॥ तत्पट्टकमलकमलप्रणयी श्रीकमलविजयवरविदुरः ।। राजति कमलेश्वर इव कमलाक्ष्यः कमलदलदृष्टिः ॥ २३ ॥ मूर्ति गुरोः शममयीं समुदीक्ष्य यस्य मेधाविनो दधति चेतसि वित्रमेव । एक्ष्यते प्रतिपदं समितिप्रवृत्ता यल्लोकलोचन चयस्य मुदां निदानं ॥२४॥ तेषां बहुविनपै(यो)घसेवितांहिसरोरुहां। विद्यते भूरयः शिष्या वापतेरिव नाकिनः ॥२५॥ पार्श्वनाथचरित्रादिबहू(हु)शास्त्रकृतिश्रमः । तेषु शिष्येष्वणुहेमविजयः पंडितः कविः ॥ २६ ॥ (गु)मं 1 The numbering of verses is henceforth faulty. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018041
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 1 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy