SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ 124 Jaina Literature and Philosophy [947 इति शीलविषये सीतासतीकथा ॥ २५७(? ८)॥ इति समस्तमु(सु)विहितावतंसपंडितकोटीरहरिपं० श्रीकमलविजयगणिशिष्यभुजिष्यपं हेमविजयगणिविरचिते कथारत्नाकरे दशमस्तरंगः संपूर्णः श्रीकथारत्नाकरः छ श्रीः। आसीद वीरो जितान(नं)गवीरो जिनेश्वरः । सुरसार्थे पुपुषोच्चैः स्वर्गवीयपदीगीः ॥१॥ तत्पदपद्मिनीपद्मबंधुः सिंधुः शुभांभसा । श्रीसुधा (s) भवद् धर्माधिकारी गणभृद्वरः ॥ २ ॥ तत्क्रमेणाभवद् वज्जिनतो वज्रर्षिसरिराट्। जनको 'वज्र'शाखायाः पद्माया वीचमानि वः ॥ ३॥ तत्पट्टांबरदिनमणिरुदितः श्रे(श्री)वज्रसेनन]गुरुरासीत् । नागेंद्रचंद्रनिवृतिविद्याधरसंज्ञकाश्च तशिष्याः ॥ ४ ॥ स्वस्वनामसमानानि तेभ्यश्चत्वारि जज्ञिरे । कुलानि काममेतेषु कुलं 'चांद्रं तु दिद्यूत ॥ ५॥ भास्कर इव तिमिरं हरंतः खापातिभाजनं । भूरयः सूरयस्तत्र जज्ञिरे जगतां मताः ॥ ६ ॥ बभूवुः क्रमतस्तत्र श्रीजगच्चंद्रसूरयः । यैस्तपा बिरुदं लेभे बाणसिय(य);१२८५वत्सरे ।। ७ ।। क्रमेणास्मिन् गणे हेमविमलाः सूरयो(s)भवत् (न्)। तत्पट्टे सूरयो(s)भूवन्नानंदविमलाभिधाः ॥ ८॥ साध्वाचारविधिः पथः शिथिलतः सम्यक् श्रियां घाम यै___ रुने स्तनसिद्धिसायकसुधारोचि१५८२म्मिते वत्सरे । जीमूतरिव येर्जगत् पुनरिदं ताप हरद्भिभृशं। स श्रीकं विदघे गवां शुचितमैः स्तोमरसोल्लासिभिः ॥९॥ तत्पट्टकरटिकरटस्थलैकसिंदूरसदृश सौभाग्याः। श्रीविजयदानसूरीश्वरा अभूवन महाविभवा() ॥ १० ॥ सौभाग्यं हरिसर्चगर्वहरणं रूपं च रंभापति श्रीजैत्रं शतपत्रमित्रमहसां चौरं प्रतापं पुनः। येषां वीक्ष्य सनातन मधुरिपुस्बः(?)स्वामिधर्माशवो जाताः काममपः पा भरभृतो गोपन्वमाप्तात्रयः ॥ ११ ॥ तत्पट्टपूर्वपर्वतपयोजिनीप्राणवल्लभप्रतिमाः । श्रीहीरविजयसूरिप्रभवः श्रीधामसंजाताः ।। १२ ॥ ये श्री फतेपुरे' प्राप्ताः श्रीअकब्बरशाहिना । आहता वत्सरे नंदानल(त)शशभृ१६३९न्मिते ॥ १३ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018041
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 1 Svetambara Works
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1967
Total Pages480
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy