SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ 486 Jaina Literature and Philosophy [HIS. श्री लाट'देशतिलकश्री वटपद्रक'विशालपुरगतयोः । श्री भिल्लवाल'-'धर्कट यातिव्योमेंदुनिर्मलयोः ॥ १ श्रेष्टिवरवर्द्धमान-श्रमित्योस्तीर्थनाथमुनिनमने । रतयोर्वसंतनाम्ना जन्मोत्पत्तिं समाश्चुत्य ॥२ प्रव्रज्याग्रहणं पुनराश्रृत्य विशुद्धसाधुगुणवान्मां। बसतिविहारिश्री चंद्रगच्छगगनेंदुकल्पानां ॥३ सत्यापि तन्नाम्ना श्रीसमुद्रघोषाभिधानसूरीणां । वीर इति प्राप्तापरनाम्ना(5)त्यंत विमुग्धधिया ।।४ दीक्षायाः परिपालनशाश्वत्यतुसकल वसतितिलकानां । श्री'सरवालक'गच्छस्थवाचनाचार्यवर्याणां ॥ ५ अधिश्वरगणिनाम्नां सुतेन संप्राप्तवीरगाणनाम्ना । एकादशशतोपरि षष्टिकसंवत्सरोदधि(के) ॥ ६ 'पट्ट'ग्रामे 'कर्कशोणके पार्श्ववर्तिनि प्रवरे । घोकाउसारतो(s)कारि पिंडनियुक्तित्तिरियं ।। ७ तेषामेवां चेश्वरगणिनां श्रीमन्महेंद्रसूरिवराः । सकलागमपारगता धर्मकथाकथननिरताश्च ॥ ८ अपरे(s)पि पाश्व(च)देवाभिधानगणिनः प्रधानमंत्रज्ञाः । उचितत्या अभ्यर्थितसूराः संग्रहपराश्च दृढं ।। ९ अन्ये(७)पि देवचंद्राभिधाख्या गणिनः क्रियापराः सरलाः । क्षांत्यादिधर्मनिचयाः परहितरता या विनीताश्च ॥ १० एते त्रयो(ड)पि शिष्याः सकलजनानंददायिनो(5)त्यर्थे । देवानामपि वंज्जानं हंतु चिरंतना वलये ।। ११ येषां भक्त प्रदानमुख्योपष्टंभप्रसादेन । नितरां निराकुलेनाकारि मयैषा स्फुटा वृत्तिः ॥ १२ श्रीनेमिचंद्रसूरि-श्रीजिनदत्ताभिधानसूर्यायैः। श्रीमत्यणहिल्लपाटक पुरे व्यशोधीयमुपयुक्तः ॥ १३ पश्यति तथापि यादे को(5)पि दूषणं किंचिदल्पमितरद्वा । तन्मयि कृतानुकंपः स शुद्धधी(:) शोधयेद्विबुधः ॥ १४ कस्य न छद्मसु स्यानाभोग स्यादतीव विदुषो(s)पि । नितरां विमुग्धबुद्धेः किं पुनरस्मादृशजनस्य ॥ १५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018039
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 3
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1940
Total Pages568
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy