SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ 1325.] IV. 4 Malasutras लोकाग्रभागभवना भवती ( भी ) तिमुक्ता ज्ञानावलोकित समस्तपदार्थसार्थाः । श्वा(स्वा)भाविकस्थिरविशिष्टसुखैः समृद्धाः सिद्धा विलीनघनकस्ममला जयंते ॥ २ ॥ आचारपंचकसमाचरणप्रवीणां (णाः) सर्वज्ञशासनभरे(रै )कधुरंधरा ये । तेस्त्व(?) यो दमितदुर्दमवादिवृंदा विश्वोपकारकरणप्रवणा जयंति ॥ ३ ॥ सूत्रयतं नतिपटुस्फुटयुक्तियुक्तं युक्तिप्रमाणनयभंगगमैर्गभीरं । ये पाठयंति वरसूरिपदस्य योग्या ते वाचकाश्वतुरचारुगिरो जयंति ॥ ४ ॥ सिद्धयंगनासम समागमपट्टवांच्छा: संसारसागरसमुत्तरणैकचित्ताः । ज्ञानादिभूषणविभूषितदेहभागा रागादिघातरतयो यतयो जयंति ॥ ५ ॥ इति विहितपंचपरमेष्टिसंस्तवो गुरु (रू) पदेशेन । वक्ष्ये शिष्यहिताख्यां वृत्तिमिमां पिंडनिर्युक्तेः ॥ ६ ॥ पंचाशकादिशास्त्रव्यूह प्रविधायका विवृत्तिमस्याः । आरेभिरे विधातुं पूर्वं हरिभद्रसूरिवराः ॥ etc. Ends. - ( text ) fol. 225 b Jain Education International एसो आहारविsि etc. ( com. ) fol. 226^ इति वीरगणिविरचितायां शिष्यहितायां पिंडनिर्युक्तिवृत्तौ कारणाख्यमष्टमं द्वारं समाप्तमिति ॥ छ ॥ छ ॥ तत्समाप्तौ च समाप्ता पिंडनिर्युक्तिवृत्तिरिति ॥ छ ॥ छ ॥ भो भव्या इह हि जन्मजरामरणनीतिकरपूरिते बहुप्रकारपरिभवपातालोल्बणे मोहमद्दावर्त्तसंवर्त्तन दुरुत्तरे कषायवडवानलज्वालाकरालो (ले) रागशोकदारिद्र्यप्रभृति etc. कथमपि महा प्राग्भारेण दृष्ट्वा मा विलंबध्वं किं तर्हि यथोक्तप्रव्रज्यापालनारोहणेन रिगिततमारुह्य निर्वृत्तिपुरं गच्छत थेन तत्रानंतज्ञानदर्शन सुखवीर्य संयुक्ता निराकुलाः सदैव तिष्टथेति ॥ छ ॥ छ ॥ 485 For Private & Personal Use Only www.jainelibrary.org
SR No.018039
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 3
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1940
Total Pages568
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy