SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ 480 jaina Literature and Philosophy [uri. तस्यैवमाधैर्यतिपुंगवेदो श्वेचद्वचश्चारुमरीचिभिः सा। संबोधिता कैरविणीव पश्चाद दुज्जृभमाणा(55)स्यसरोरुहेह ॥ १८ ॥ लेखयित्वा(55) त्मसारेण विशेषावश्यकस्य हि । वृत्तरियं द्वितीयाधं तस्मै सद्गुरवे ददौ ॥ १९ ॥ अपनयति तमिश्र(लं ) यावद दुबिंब । दिनरजनिनिलीनं तीव्रशीतांशुसंधैः । इह जगति वरिष्यं पुस्तकं तावदेतद्विबुधमुनिजनौधैः पठयमानं प्रनंद्यात् ।। २० ॥ श्रीविक्रमा.........वग्रहचंद्रसंख्य.... तस्यां समर्पितं प्रवरगुरुदिवसे । २१ तद्गतात्मा विलिख्येदमाशादित्याभिधो द्विजः । निजप्रज्ञानुसारेण प्रशस्तिमकरोदिमां ॥ २२ ॥ References:--Published. See No. 1103. For a Ms. see Limbdi Catalogue No. 2355. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018039
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 3
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1940
Total Pages568
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy