SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ 1112.] Jain Education International ari fortsखिकार्यभारधूरं सुधरे व स्वपत्रा । दस्योऽपि यस्तां वहति स्म धीमान् विश्रब्धचेताः परकार्यहेतोः ॥ १० ॥ जिनमानरतो नित्यं द्वितीयो धवलाभिधः सद्गुणाकरचक्षुष्यस्तृतीयो जेसलाह्वयः ॥ ११ ॥ यशोमतिर्ज्येष्ठता वरेण्या तथा पराश्रीरिति चारुपुत्री । सुशीलयुक्ताऽथ च रुक्मिणीति राजीमती तुर्यसुता बभूव ।। १२ ।। ततश्र्व ॥ 111. 4. Malasatras श्री'वर्द्धमाना' ख्यपुरे वरिष्ठे संतिष्ठमानामदधाऽन्यदा ( 1 ) थ | श्रीदेवभद्राख्यमुनींद्रमूले तद्यथा । शुभाव लक्ष्मीर्वरदानधर्मे ॥ १३ विज्ञाय प्रबलप्रभंजनचलद्दीपांकुरालीसमं यतः ॥ लोके जीवितयौवनार्थविषया माद्यशेषं सदा । पुण्यसंग्रह कर्मक्षयैकार्थिभिः कर्तव्यः सुनयाजितात्मविभवैः सद्दानधर्मोद्यमः || ज्ञानोपष्टंभाभयविभेदतस्त्रिविधमुक्तमिह दानं । जिनमतजलधावाद्यं गृहिणां तत्रापि बहुफलदं ॥ १ ॥ मोहांधकाशवृतचित्तदृष्टे ज्ञानप्रदीपो वृषवदर्शी । भवार्णवाज्ज्ञानजले निमज्जन् नृणां भवेज्ज्ञानमिहायपोतः ॥ १६ ॥ ज्ञानं मुक्तिपुरीप्रतोली परिघप्रध्वंसनाने कपो ज्ञानं नाकारस्यशिखरप्रारोहसोपानकं । ज्ञानं दुर्गतिदुर्ग कूपपततामालंबनं देहिनां ज्ञानं संशयपादपोरुविपिनोच्छेदे कुठारः पटुः ॥ १७ ॥ For Private & Personal Use Only 479 www.jainelibrary.org
SR No.018039
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 3
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1940
Total Pages568
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy