SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ 438 Jaina Literature and Philosophy [ rosof Age.- Prety old. Author of the commentary— Malayagiri Sūri. For his other works see Nos. 194, 201, 220, 235, 254 and 619. Subject. -- Avaśyakasūtraniryukti together with its explanation in Sanskrit. Begins.- (नियुक्ति) fol. I4' आभिणिबोहियनाणं etc. ,, - (com.) fol. Ib पातु नः पार्श्वनाथस्य पादपद्मनखांशवः अशेषविघ्नसंघाततमोभेदकहतवः १ जयति जगदेकदीपः प्रकटितनिःशेषभावसद्भावः । कुमतपतंगविनाशी श्रीवीरजिनेश्वरो भगवान् (२) नत्वा गुरुपदकमलं प्रभावतस्तस्य मंदशक्तिरपि आवश्यकनियुक्तिं वितृणोमि यथागमं स्पष्टं (३) यद्यपि च वित्तमोऽस्याः संति विचित्रास्तथापि विषमास्ता संप्रति च जनो जडधी यानिति विवृतिसंरंभः (४) etc. ( com.) fol. 270° of the first part कानि पुनर्विंशतिकारणानि यैस्तीर्थकरनामगोत्रं कर्म तेनोपबद्धमित्यत आह अरहंता गाहा सणगाह अपुब्वगाहा नियमागाहा एता ऋषभदेवाधिकारव्याख्यातत्वान्न विनियंते माहणगाहा अस्या व्याख्या पुष्पोत्तराउच्युतो 'ब्राह्मणकुंडग्राम नगरे कोडालसगोत्रब्राह्मण सोमिलाभिधानोऽस्ति तस्य गृहे उत्पन्नः देवानंदायाः कुक्षाविति गाथार्थः छ etc. - ( com.) fol. 368° of the 2nd part इदानीं शांतिः शांत्यात्मकत्वात् शांतिः तत्र सर्व एव तीर्थकृत एवंरूपा अतो विशेषमाह छ जातो असिवो वसमो गभगते तेणं संतिजिणो पूर्व महदसिवमासीत् भगवति तु गर्भगते जातो असिवोपशमस्तेन कारणेन शांतिजिनः संप्रति कुंथुः कुः पृथिवी तस्यां स्थितवान कुंथुः पृषोदरादित्वादिष्टरूपनिष्पत्तिः तत्र सर्वे(s)पि भगवंत एवंविधास्ततो विशेषमाह छ शुभं रयणविचित्तं कुंथु सुमिणमि तेण कुंथुजननी. स्वप्ने कुं स्थं मनोहरे अत्युनते जिणो महाप्रदेशे स्तूपं रत्नविचित्रं दृष्ट्वा प्रतिबुद्धवती तेन कारणेन भगवान् नामतः कुंथुजिनः सांप्रतमरः छ ।। इति श्रीमलयगिरिसूरिविरचितायामावश्यकटीकायां द्वितीयखंडं समाप्तमिति छ etc. Reference.--- Published. See No. I002, p. 374. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018039
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 3
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1940
Total Pages568
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy