________________
1980. ]
Begins.fol. 9© श्रीआवश्यक बृहद्वृत्तिटिप्पनकगतं शय्यातरस्वरूपं लिख्यते । शय्यया साधुसमर्पितगृहलक्षणया भवार्णत्रं तरतीति शय्यातरस्तस्य पिंडः शय्यातरपिंडः । अथ को ( s) यं शय्यातरः १ कदा च शय्यातरो भवति २ कतिविधस्तपिंड ३ कदा चाऽशय्यातरः स्यात् ४ केषां च संबंध्यसौ वर्जनीयः ५ के च डिग्रहणे दोषाः ६ कदा च विंडो गृह्यते ७ व शय्यातरो भवती ८ त्यष्टौ द्वाराणि ॥
आवश्यक सूत्रनिर्युक्ति विवृतिसहित
III. 4 Malasutras
Ends.fol. 9 अष्टमद्वारे || स्वस्थाने वसनशय्यातरो भवति देशांतरे तु गतो न भवत्यपि केवलं भद्रकांतदोषात् तत्पिंडस्तत्रापि वर्जनीयः । भद्रको हि मम तावत् स्वगृहावस्थितस्यामी न किंचिद् गृह्णति । यदि तावदिह गृह्णति तथापि शोभनमिति विचित्यऽनेषणीयमऽपि कृत्वा दद्यात् प्रांतस्तु मम स्वगृहस्थितस्थामी न किंचिद् गृह्णत्यत्र तु गृह्णति तत्किमिदानीमन्यः संजातो ( ( ) हं तस्मान्मायावन एवेति विचित्य वसत्फच्छो (?) कुर्यात् एवं शय्यातरसंबंधिना भ्रातृमातुलAarti सपा ( ? )स्था प्रभूणामपि संबंधी पिंडो वर्जनीयो भद्रकप्रांतादिदोषात् । इत्यलं विस्तरेण तदर्थिना तु प्रकल्पतृतीयो देशकोऽन्वेष्यः ॥ शय्यातरपिंडस्वरूपं ॥ छ ॥ श्री ॥
437
Jain Education International
Avasyakasūtraniryukti with vivrti
No. 1080
Size.— 1o‡ in. by 4 in.
Extent.— 270 + 368 = 638 folios; 13 lines to a page ; 44 letters to a line.
1168. 1884-87.
Description. Country paper rough and greyish; Devanagari characters with gears; sufficiently big, legible and good hand-writing; borders ruled in three lines in red ink ; nos. for foll. entered only once ; fol. r blank ; white paste used; this Ms goes up to the end of the 2nd khanda ; the first khanda gets completed on fol. 270b and the commercement of the second is not numbered in succession but it is marked afresh; fol. 271a i. e. to say the new folio 1 is blank ; a piece of paper of the size of a fol. pasted to fol. 1; edges of the first two foll. and the last as well slightly damaged ; condition on the whole good.
For Private & Personal Use Only
www.jainelibrary.org