SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ 296 Jaina Literature and Philosophy [926. नयांगवृत्तिकदभयदेवमूरि-कलिकालसर्वज्ञश्रीहेमसूरिप्रमुखपूर्वाचार्यरचितेषु पंचाशकत्ति-योगशास्त्रप्रवृत्तियथेषु न श्राद्धानां प्रतिक्रमण साक्षाढुक्तं सर्वप्रसिद्धमेव तच्च पंचभेदं देसिकं १ रात्रिकं २ पाक्षिकं ३ वातुर्मासिकं ४ सांवत्सरिकं ५ चेति एषां कालविध्यादि मन्कृतविधिकौमुद्या अवधार्य छ विख्यात'तपेत्याख्या जगति जगच्चंद्रसूरयोऽभूवन् ।। श्रीदेवसुंदरगुरूतमाश्च तदनु क्रमाद्विदिताः॥१॥ पंच च तेषां शिष्यास्तेष्वाद्या ज्ञानसागरा गुरव विविधावचूर्णिलहरिप्रकटनतः सान्वयाह्वानाः ॥२॥ श्रुतगतविविधालापकसमुद्धृतः समभपंश्च सूरींद्राः ॥ कुलमंडना द्वितीया श्रीगुणरत्नाः तृतीयाश्च ॥३॥ षट्(इ)दर्शनवृत्तिक्रियारत्नसमुच्चयविचारनिचयसृजः ।। श्रीभुवनसुंदरादिषु भेजे विद्यागुरुत्वं ये ॥४॥ श्रीसोमसुंदरगुरुप्रवरास्तुर्या अहार्यमहिमानः ।। येभ्यः संततिरुच्चैर्भवति द्वेधा सुधर्मभ्यः ॥ ५॥ यतिजीतकल्प(वि)(त)श्व पंचमाः साधुरत्नसूरिवराः ।। यैर्मादृशोऽप्यऋष्यत करप्रयोगेण भवपात् ॥६॥ श्रीदेवसुंदरगुरोः पट्टे श्रीसोमसुंदरगणेंद्राः । युगवरवद्विजयंते तेषां शिष्याश्च पंचैते ॥ ७॥ मारीत्यवमनिरी( रा )कृतिसहस्रनामस्मृतिप्रवृत्तिकृत्यैः ।। श्रीमुनिसुंदरगुरवाश्चिरंतनाचार्यमाहम(भू )तः ॥ ८॥ श्रीजयचंद्रमुनींद्र(द्रा) निस्तंद्राः संघगच्छकार्येषु ॥ श्रीभुवनसुंदरविज(वरा) दूरावहारैर्गणोपकृतः ॥ ९ ॥ एकांगो( गा) अप्येकादशांगिनश्च जिनसुंदराचार्याः ।। निर्ग्रथा ग्रंथकृतः श्रीमजिनकीत्तिगुरवश्व ॥ १० ॥ एषां श्रीगुरूणां प्रसादतोऽब्दे षडंकविश्व१४(९)६ मिते ।। श्रीरत्नशेष(ख)रगणित्तिमिमामकृत कृतितुष्टयै ॥ ११॥ चातुर्विद्योदधिभिर्दधिशुद्धपरमपरभाग ।।. सा(5)शोध्यत प्रयत्ना( ल )लक्ष्मीभद्राह्वविबुधैः ॥ १२ ॥ षि( बि )ज्ञावतंसविहितप्रशंसगणिसत्यहसविबुधायैः ।। सु(ए)रुभक्त्याऽस्याः प्रथमादर्श सान्निध्यमाधायि ॥ १३ ॥ एतस्यां टीकायामनुष्टुभामर्थदीपिकानाम्भ्यां ॥ पदष्टिशतीच्चत्वारिंशच्चतु (रु)तराऽनुमिता ॥ १४ ॥ वरचूर्णिविविधवृत्यायनुसृत्य कृतेयमल्पमतिना(5)पि ॥ उत्सूत्रमत्र विबुधैः शोध्यं जीयादियं च चिरं ॥१५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018039
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 3
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1940
Total Pages568
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy