SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ 926.] III. 4 Malasutras ___ 295 Begins. ~~~ (text) fol. 30 वंदित्तु सव्वसिद्ध etc. as in No. 917. __ - (com.) ,, जयति सततोदयश्रीः etc. as in No. 928. Ends.-(text) fol. 2420 एवमहं आलोईए etc. as in No. 918, , - (com.) ,, ,, एवमालोच्य निंदित्वा गर्हित्वा जुगुप्सितं दुश्चिकित्सितं का अतिचारजातं सम्यक् त्रिविधेन मनोवाक्कायलक्षणेन प्रतिक्रांतः कृतप्रतिक्रमण श्वतुर्विंशतिं जिनी(ना)न् वंदे इति प्रांतगाथार्थः ५० अबाह परः इदं प्रतिक्रमणसूत्र केन कृतं उच्यते यथाऽपरप्रतिक्रमणसूत्राणि श्रुतस्थविरकृतानि तथैतदपि यदुक्तमावश्यकबृहवृत्ती 'अक्खरसन्नी ति गाथा( व्या )ख्याने अंगप्रविष्टं गणधररुतमाचारांगादि अनंत(ग)प्रविष्टं तु स्थविरकृतमावश्यकादीनि अथ श्रावकपतिकमणसूत्रस्य यद्या. पत्वं तदा किं न तस्य नियु(यु)क्तिभाष्यादीति चेत् तर्हि आवश्यक-दशवैकालिकादिदशशास्त्रीव्यतिरो( रे )केण शेषाणां नियुक्तयभावादौपपातिकाय( ग्रुपां)गानां च चूर्णेरप्यभावादनार्षत्वप्रसंगस्तस्मान्न किचिदेतत् । श्राद्धप्रतिक्रमणसूत्रस्य च विक्रम ११८३ वार्षः(र्षे) श्रीविजयसिंहमूरिश्रीजिनदेवसूरिकृते चूर्णि-भाष्ये अपि स्तो वृत्तयश्च बढ्यः अतः श्रुतस्थविरकृतत्वेन सर्वातीचाराविशोधकत्वेन च श्रावकैरेतदुपादेयमेव साधुभिः स्वप्रतिक्रमणसूत्रामिव एवं सति ये स्वकदाग्रहमात्राभिनिविष्टदृष्टयः पाश्चात्येन केनचिकृतं सर्वथाऽनुपादेयमिदमिति ब्रुवते न बिद्मास्तेषां का गतिः सर्वज्ञप्रणीतप्राचीनस्थविराचरितसम्यग्मार्गस्योपमर्दनात् तद्भ( दू)वो(चे) रन्नो आणाभंगे इक्क(क्कुच्चिअ मि(नि)ग्गहो हवइ लोए सम्वना(ना)णाभां(भं)गे अणंतसो निग्गहं लहइ। ननु श्रावकस्य प्रतिक्रमणकर( ण )मेवाऽसंगतं दूरे(s)स्तु प्रतिकमणसूत्रविचारः तदपि प्रलापमा सिद्धांते श्राद्धानामनेकत्र तस्योक्तत्वायदनुयोगद्वारसूत्रं “ 'से किं तं लोउत्तरिउं भावावस्सयं जन समणो वा समणी ग सावओ वा साधिआ वा तस्चिने । जाव उभओ कालं आवस्मयं करेइ त्ति" तया तत्रैव ""समणेण सावएण य अघस्सवा(? का )यव्य हवइ जम्हा अंतो अहोनिसस्सा तम्हा आवस्सयं नाम । १ I See p. 30of Anuogaddara ( Samiti edn. ). 2 Irid., p, pra. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018039
Book TitleDescriptive Catalogue of Govt Collections of Manuscripts Part 3
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherBhandarkar Oriental Research Institute
Publication Year1940
Total Pages568
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy